Book Title: Isibhasiyaim ka Prakrit Sanskrit Shabdakosha
Author(s): Mahapragna Acharya
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
गा.4
गा.7
अशेष-शब्द-कोश संगत...सालिणीओ)
|साहरे संहरेत् 16.33.25 गा.2 सावज्जं सावद्यम् 7.15.6 गा.4;| साहासु शाखाषु 30.65.21 गा.1 17.35.24; 42.93.16
|-साहु- -साधु- (देखो, असाहुकम्मकारी) -सावज्ज -सावद्यम् (देखो, परकीयसव्व-|साहु साधुः 19.37.18 गा.5; 39.89.11
सावज्ज) सावज्जजोगं सावधयोगम् 17.35.15 गा.7 | साहू साधुः 1937.18, 19 गा.5 सावज्जवुति सावधवृत्तिम् 17.35.18 | साहूहि साधुभिः 33.71.29, 29 गा.7,
। 30 सावज्जवुत्तीकरणे सावधवृत्तिकरणे साहेतुं साधयितुम् 38.87.11 गा.19 17.35.21 गा.8
|सि असि 35.79.25 गा.21 सावज्जारम्भकारकं सावद्यारम्भकारकम् | सिंगिणं शृङ्गिणम् 45.97.1 गा.12 33.73.7 गा.11
|सिंचए सिञ्चते 15.29.30 गा.7 सावज्जारम्भवज्जकं सावद्यारम्भव कम सिंचति सिञ्चति 15.29.30 गा.7; 33.73.9 गा.12
। 33.71.22 गा.3 -साविणि -स्राविणिम् (देखो, निस्साविणि) सिंचती. सिञ्चति 2.5.8, 8 गा.6; सासए शास्वतः 31.69.19
_____13.27.13, 13 गा.4 सासणं शासनम् 38.85.12 गा.4; सिक्खन्ति शिक्षन्ते 26.55.25 गा.1 45.99.17 गा.36
|-सिक्खागतीसु -शिक्षागतिषु (देखो, -सासणं -शासनम् (देखो, जिणसासणं, वत्थुसिक्खागतीसु) सव्वण्णुसासणं)
सिग्धं शीघ्रम् 45.101.8 गा.46 सासतं शाश्वतम् 3.5.18; 15.29.15;| सिग्घवट्टिसमाउत्ता शीघ्रवृत्तिसमायुक्ता 21.41.7; 23.45.19
___24.47.14 गा.3 -सासतं -शाश्वतम् (देखो, असासतं) सिज्झति सिध्यति 21.41.25 गा.9, 27 -सासते -शाश्वतः (देखो, असासते) | गा.10 सासन्ति शास्यन्ते 21.41.11 गा.2 सिज्झती सिध्यति 32.71.11 गा.4 सासयं शाश्वतम् 9.17.9
सिट्ठकम्मो शिष्टकर्मा 11.25.6 गा.2 सासासे साश्वास: 37.83.16
सिट्ठयणे शिष्टजन: 11.23.20 साहइत्ताणं साधयित्वा 11.25.11 गा.4;|-सिणेह- -स्नेह-(देखो, सव्वसिणेहतिकते) 17.35.3 गा.1
| सिणेहबन्धणं स्नेहबन्धनम् 27.59.7 गा.2 साहणं साधनम् 21.41.25 गा.9, 27/सिणेहु स्नेहः 27.59.5 गा.1 गा.10
| सिण्णं सैन्यम् 24.49.26 गा.23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146