Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आव०
हारि०
शास्त्र के क्षेत्र
मङ्गलाधिकारः
टीप्पणं
ह तात्पर्यमघाते'त्यादिना
तद्यथा-'सम्बन्धस्तूपायोपेयलक्षणस्तर्कानुसारिणः प्रतीति (२-६), एतदुक्तं भवति-तर्कानुसारिमतेनोपायोपेयलक्षणः सम्बन्धः, सिद्धान्तानुसारिणस्तु केन कृतमिदं शास्त्रं क्व क्षेत्रे कस्मिन् वा काले ? इत्यादिकं सम्बन्धं व्याचक्षते, तं चानन्तरमेवासौ 'अथवा उपोद्घाते'त्यादिना(२-८) स्वयमेव दर्शयिष्यतीति, नाप्यतबुद्ध्ये ति(३-१९), काञ्चनेऽप्यकाञ्चनबुद्ध्या, इदमिह तात्पर्यम्-आत्मगते सम्यग्ज्ञानमिथ्याज्ञाने एव मङ्गलामङ्गलस्वरूपे न बाह्य वस्तु,तस्य निमित्तमात्रत्वात,यस्तु मङ्गलमपि मङ्गलबुद्ध्या न गृह्णाति यो वाऽमङ्गलमपि मङ्गलबुद्ध्याऽध्यवस्यति तौ द्वावपि मिथ्याज्ञानापवित्रितमानसाविति कुतस्तयोर्मङ्गलमिति, 'चशब्दाद्यावद्रव्यभावि च प्रायश' इति (४-१७ प्रायसः), एतदुक्तं भवति-'यवस्तुनोऽभिधान मित्यादिना (४-१२)प्रतिपादितस्य द्विविधस्यापि नाम्न इदमपरं चशब्दाक्षिप्तं विशेषणं द्रष्टव्यं, तद्यथा-द्विविधमपि नाम भवति, कथम्भूतं?टू प्रायशो यावद्रव्यभावि-यावन्तं कालं नामवद् द्रव्यमास्ते तावन्तं कालं नामाप्यवतिष्ठते प्रायश इति भावः, ननु प्रायो
ग्रहणं किमर्थ ? सूत्रे यावत्कथिकतया नाम्नो निरपवादं प्रतिपादितत्वाद् ? इत्याशङ्कयाह-'यत्सूत्रोपदिष्ट'मित्यादि
(४-१७यत्तु),यद्यपि सूत्रे'नामं आवकहिय'(अनु०११)मित्याद्यविशेषेणोक्तं तथाऽप्यङ्गा वङ्गा मगधा कलिङ्गा इत्यादिप्रतिनि-18 द यतजनपदाद्याश्रितस्यैव यावत्कथिकत्वं विज्ञेयं नापरस्य कस्यचिद् , इन्द्रादिनाम्नो जीवत्यपि गोपालदारकादौ निवृत्तिदर्शनादितिभावार्थः । 'ज्ञशरीरमेव द्रव्यमङ्गल' मित्यादि (५-९), अत्र च पक्षद्वयेऽपि कर्मधारय एव केवलं व्याकरणप्रक्रिया-1 कृतो यदि परं कश्चिद्विशेषः, 'तत्रार्थाभिधानप्रत्ययास्तुल्यनामधेया' इत्यादि (४-६), अत्र अर्थः-पृथुबुध्नोदराकारो टू बाह्यो घटलक्षणः अभिधानं तु-तत्प्रतिपादको ध्वनिविशेषः प्रत्ययस्तु-घटग्राहकं ज्ञानमित्येतानि च त्रीण्यपि तुल्यनाम
परमव द्रव्यमङ्गल' मित्याखाचद् , इन्द्रादिनाम्नो जीव
कृतो यदि परं
Jain Education internaciona
For Private Personal use only
Saw.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 242