Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 6
________________ ANE विचारोऽपि सुगमत्वेन विशदीकृतस्तथा पलिङ्गगतानां शब्दानामकाराद्यनुक्रमेणैव सर्वः क्रमः सा. धिता, अव्ययादितद्धितान्तानां प्रकरणानां तथा चोत्तरार्धे धातुकृत्प्रत्ययानां यादृशी अमरचना . रचित्ताऽस्ति तादृशी न कापि व्याकरणान्तरे हश्यते। एवं सर्वतः संस्कृतपाठकानामत्युपयोगकारि शास्त्रोपकारक चेदं व्याकरणं विज्ञाय श्रीमन्महामुनिश्रीवृद्धिचन्द्रगुरुप्रेरणयाऽस्माभिर्मुद्राप्य प्रकाशितं । आशास्महे व्युसिसूनां सर्वेषामत्र प्रवृत्तिः साधीयसी स्यादिति । महता यत्नेन ग्रन्थोऽयं अस्मदीयशास्त्रिनर्मदाशंकरशर्मणा परिशोधितस्तथापि यद्यत्र किञ्चित् स्खलितं सुधीभिर्लक्ष्येत तत्परिशोधनीयम् । एतद्वन्थस्य शुद्धिपत्रमपि स. कलितं तदवलोकनीय पाठकैरिति सानुनयं प्रार्थयामहे वयम् । संवत् १९४९? श्रीजैनधर्मप्रसारकसभा, श्रावण. भावनगर. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 320