Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 5
________________ ALISA तत्र मध्यव्याकरणं लघुल्याकरणं च प्रायो दुष्मा वर्तते। इदं हैमलपुप्रक्रियाल्यं व्याकरणं शब्दानुसासनसूत्रानुसारेण श्रीविनयविजयोपाध्यायै रत्रित. मति, तदुपरि चतुर्विशत्सहनलोकमिता खोपशटीकास्ति । एतद्न्थकर्तारः श्रीविनयविजयगमिनः श्रीमहोपाध्यायपदभाजोऽतिविद्वांस आसन् । ते कस्मिन् देशे समुद्भता इति निर्णेतुं न शक्यते परं प्रायस्तेषां गुर्जरेषु विहारः संभाव्यते । तेषां गुरवः श्रीकीर्तिविजयगणिनस्तद्गुरवः श्रीमदकबरपातसाहिपूज्याः श्रीहीरविजयसूरको विविधग्रन्थकार आसन् । इदानीमपि तेषां कीर्तिकौमुदी भारताम्बरे प्रकाशते । महोपाध्यायश्रीविनयविजयसूरबस्तपागच्छीया उपकेशवंशोद्भवाश्चासन् । तेषां निर्वाणकालस्तु श्रीविक्रमार्कसमयावेदाग्निमु. निचन्द्र (१७३४) मिते वर्षेऽभूत् । एभिरनेके ग्रन्था जैनमतोपयोगिनः समारचिताः । तत्र लोकप्रकाशः, शान्तसुधारसः (गेयमयः), नयकर्णिका, सुबोधिका कल्पवृत्तिः (कल्पसूत्रटीका) इत्यादयोऽद्यापि प्रसिद्धाः प्रवर्तन्ते । एतव्याकरणं ब्युसित्सूनां सुखबोधकमनतिविस्तरं चास्ति । तस्य सङ्कलनायां प्रथम संज्ञाधिकारी मूलसूत्रसहितकारिकाभिरेव प्रतिपादितः, सन्धि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 320