Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 4
________________ ( ४ ) यव्याकरणशास्त्रसंपत्तिः प्रकाशं समागता । तत्र तावच्छ्रीमद्धेमचन्द्राचार्यैजैनेन्द्रव्याकरणानुसारेण "सिद्धहेमशब्दानुशासन" नाम महाव्याकरणं समारचितं । तस्याष्टादशसहनश्लोकमिता बृहद्वृत्तिः, षट्सहस्रश्लोकमिता लघुवृत्तिरिति द्वे वृत्ती सिद्धहेमचन्द्राख्यया प्रसिद्ध स्तः। तदुपरि न्यास इत्याख्याऽशीतिसहनश्लोकमिता भाष्यभूता महती टीकाऽस्ति । तस्यैव श. ब्दानुशासनस्य मूलसूत्रमयी अष्टाध्यायी सङ्कलिताऽस्ति, तस्या अष्टमाध्याये प्राकृतभाषाव्याकरणमापत्वेन निबद्धं वर्तते । अष्टाध्यायीकमस्थसूत्राणामुपरि केनचित् जैनाचार्येण दुण्डिकानाम्नी टीका रचिताऽस्ति । धातुबोधार्थ धातुपारायणं, कृसत्वयबोधार्थ उणादिगणसूत्रविधरणं श्रीहेमचन्द्राचार्यविरचितं पाठकानामत्युपकारकमपि वर्तते । तथा श्रीगुणरलसूरिभिः क्रियारत्नसमुच्चयनामा ग्रन्थः सङ्कलितस्तदपरेऽपि व्याकरणग्रन्था विविधाचार्यरचिता दरीदृश्यन्ते। श्रीमन्मेघविजयोपाध्यायैस्त्रीणि शब्दानुशासनगतसूत्रानुसारीणि व्याकरणानि रचितानि सन्ति । अथ “चान्द्र" इत्याल्यं पदसहनश्लोकमित। द्वितीयं “मधन्याकरण" पचत्रिशच्छतश्लोक a gाकरण" मनश्शोकमितं । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 320