Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 12
________________ H हैमलघुप्रक्रियाव्याकरणे । अन्यो घोषवान् ॥ १३ ॥ अन्ये स्युर्गादयो वर्णा घोषवन्तश्च विंशतिः १७ ग घ ङ । ज झ ञ। ड ढ ण । दधन । बभ म। य र ल व ह । यरलवा अन्तस्थाः । अं अः क प शषसाः शिद् ॥ १४ ॥ बिसंज्ञका अमी सह तत्र का कुलिशाकृतिः॥ गजकुम्भाकृतिः पञ्च कपाचारणार्थको ॥१८॥ तुल्यस्थानास्यप्रयत्नः स्वः ॥ १५॥ आस्यप्रयत्नस्थानाभ्यां तुल्या वर्णाः स्वसंज्ञकाः॥ चतुर्दशानां स्वराणां स्वस्वभेदा यथा मिथः॥१९ पञ्चपञ्चैकवर्गस्था वर्णाः स्वाः स्युः परसरम् ॥ यलवाः सानुनासिकनिरनुनासिका अपि ॥२०॥ अष्टौ स्थानानि वर्णानामुर-कण्ठः शिरस्तथा ॥ जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥२१ विसर्गोऽथाकुहाः कण्ठ्यास्तालव्या इचुयाश्च शः उपूपध्मानीया ओष्ठ्या मूर्धन्या ऋटुषाश्चरः २२ दन्त्या लतलसा ए.ऐकण्ठतालसमद्रवौ ॥ ओ औ कण्ठोष्ठजो ज्ञेयौ वो दन्तौठ्या प्रकी . तितः॥२३॥ जिह्वयश्च जिह्वामूलीयोऽनुस्वारोनासिकोद्भवः॥ सस्थाननासिकास्थानाः स्युर्डअणनमा इति २४ PPA -- . - NAI PER ouse - T H म d . . * . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 320