Book Title: Guptavati Yukta Durga Saptashati Author(s): Publisher: View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) अथ भवान् भास्कररायः प्रागैप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तये विघ्नव्यूहविनाशाय वा श्रीपरमगुरुस्मरण. रूपमङ्गलमाचरति थोराममिति। विष्णुधर्मोत्तराख्यः प्रसिद्धो ग्रन्थस्तत्र भविष्यत्कथनप्रस्ताव श्रीशङ्कराचार्याविर्भावप्रकाशकमस्ति पद्यद्वयम्। (2) यद्यप्याचार्यशिष्या वहवस्तथापि पादपद्मसुरवरचित्सुखानन्दगिरिनामधेयाश्चत्वार एव मुख्याः स्पष्टं चैतद दिगविजयोपाख्याने अत आह शिष्यचतुष्टयेनेति। श्रीगणेशाय नमः / श्रीकामाक्षी भगवत्यै नमः / श्रीजगदम्बा देव्यै नमः / श्रीराम (1) प्रति पुष्कराभिध महायचेण वेदत्रयव्याख्यानावसरे विशिष्य कथितं श्रीविणुधर्मोत्तरे / तां धेनु समुपह्वयामि सुदुघामित्युग्गतं शङ्गराचार्य शिष्यचतुष्टयेन (2) सहितं वन्दे गुरूणां गुरुम् // 1 // विधिविष्णुमुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वरः / जगदम्ब ! तव त्वयं क्रम: क्षणमुद्दालकपुष्पभलिका (3) // 2 // कवचार्गले च कीलकमादौ मध्ये त्रयोदशाध्यायी। ___(3) भञ्जनं भञ्जिका भावे ण्वुल उद्दालकपुष्पाणां भञ्जिका उद्दालकपुष्पभञ्जिका। पुष्पाणामिति कर्माणि षष्ठीति नित्यं क्रौड़ाजीवकयोरिति सूत्रे सि० को। यहाऽधिकरणे ण्वुलो वाधकाभावत् अत्राधिकरणे गबु ल तथा च उद्दालकस्य बहुवारकस्य पुष्पाणि भज्यन्ते यस्यां क्रियायां सा उद्दालकपुष्यभचिका क्रीडाविशेष इति संज्ञायामिति सूने मनोरमा। For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 302