Book Title: Guptavati Yukta Durga Saptashati Author(s): Publisher: View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समपादि, तत्र प्रथममस्मप्रियमित्राणां भूतपूर्वप्रसिद्धसारसुधानिधिपत्रसम्पादकानामायुभता बोसदानन्दमित्राणां पुस्तकालयात् समानीतम्, इदमेव चादर्शपुस्तकम्, द्वितीय श्रीजीवानन्दविद्यासागरभट्टाचार्य्यमहागयानां किचित्खण्डितं रुञ्च, टतीवं कलकत्ता धर्मसभापाठशालायां संस्कृताध्यापक-यौवेणीमाधवशास्त्रिभिर्वाराणसीत: समानौतन, मूलपुस्तकानि च तत्तद्देशलिखितानि दर्शवसंग्रहौताचि, तदेतेभ्यः सम्यक्पाठामिर्णीयपाठभेदांश्च सव्याख्यां सत्तच्चरित्रान्ते संन्यवेशय, कवचार्गलाकोलकेषु प्रदीपाख्यमधिकं व्याख्यानं गुप्तवतीदुरूहस्थलेषु बोधसौकाय क्वचिदल्पाल्पव्याख्यानञ्च टिप्पणीरूपेण समग्रहाम्, सर्वान्ते च गुप्तवनगमतेनान्धमतेन च दे॒धा विभक्तं मन्त्र विभागञ्चास्थपयम्, यावच्छ क्यमाददाञ्चास्य शोधनेश्रमम् परं मनुजस्वभावसुलभ दोषविरहाभावात् क्वचिदशुद्धसायनास्तीति निश्चिनोम्यभ्यर्थये च तदागः क्षान्त्यै विहज्जनान, पाशासेचय सदेतेन यत्किञ्चिदप्यु कारं सज्जनानामावहेयञ्चेदात्मानमबध्यत्रममिति। धर्मसभासम्पादको देवीसहायशमी। For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 302