Book Title: Guptavati Yukta Durga Saptashati Author(s): Publisher: View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका। विश्वप्रसिदमेतद् यदध्यात्मिकादिदुःखमहार्णवनिमग्नप्रपबजनतोहरणक्षम निखिलतन्त्रसिद्धान्तसिई दुर्गाचण्डोत्याद्यपरपयायं सप्तशतोस्तोत्रमेवानधूमपोतायमानम्बरौवर्ति, समग्रे चास्मिन् भारतवर्षे प्राय: शान्तिकपौष्टिकाद्यखिलग्राह्यकत्येचे तदेव बहुलप्रचारञ्च, किन्विदानींतनोऽस्य यथेच्छप्रवृत्त: प्रमाणरहितो नानाविधपठनानुष्ठानप्रचारो मन्त्र विभागो वा दृश्यमानो महतामपि चेतांसि दुःखाकरीति, न चायपर्यन्तं तत् किञ्चिदपि व्याख्यानमस्य प्रकाशितं यस्मिंश्चण्डीपाठक्रमो वा मन्त्रविभागो वाऽन्यहा विधान यथावन्नभ्येत, यद्यपि सन्त्यन्याष्टोका: गन्तनुनागोजीत्यादिकता मुद्रिताः दर्शितश्च तत्र चण्डीपाठविधिमन्त्रभेदोऽपि क्वचित् क्वचित् तथापि युक्तिप्रमाणराहिल्यान तदुक्तयो विदुषां चेतश्चमत्कारमावहन्ति, इयन्तु विहमनोमोदावहा युक्तिप्रमाणाद्यैः सर्वगुणरुपता विर्य श्रीमद्भास्कररायविरचिता गुप्तवती ताभ्यः प्रधानमित्यालोच्चतस्याः प्रचाराय मुद्रणाय च समुदयुक्षि। तत्याठानां सम्यनिर्णयाय च मया पुस्तकत्रयं गुप्तवत्याः For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 302