Book Title: Guptavati Yukta Durga Saptashati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) किमिति प्रार्थनीयाः सामर्थ्यसत्त्वं अप्रार्थिता अपि भृङ्गवत् स्वत एवात्र प्रवर्त्यन्ति यद्यसमर्थास्तईि चम्पकाद भृङ्गा इव अनपसारिता अपि निवर्त्यन्ति / इति श्लोकदयस्यैकत्रान्वयः (2) अईचन्द्रं गलहस्तम्। मभीप्सतां न विदुषां चित्ते चमत्कुर्वते // 6 // एतद्गन्धरसास्वादसामर्थ्य विदुषां यदि। किमिति प्रार्थनीया(१) स्ते न चेत् प्रार्थनयापि किम् // 7 // कै: पुष्य रक्षतान् दत्त्वा भृङ्गा भुवि निमन्त्रिताः / केन वा चम्यकेनार्धचन्द्र (2) दत्त्वा निराकता: // 8 // यत् सप्तशत्यायुषि (3) गुप्तवत्यामपक्षणीयं तदवेक्षणीयं / चण्डीसपर्याक्रमकल्पवल्यां (4) यत्तत्र गुप्तं सदिहास्ति क्लिप्तम् // 8 // तत्रादौ वक्ष्यमाणानुक्रमणीश्लोकाश्चतुर्दशलिख्यन्ते / मङ्गलाचरणं ग्रन्थप्रतिपाद्यार्थसंग्रहः ततश्चण्डीति शब्दस्य तदर्थस्य च निर्णयः // 1 // तन्मन्त्रस्य नवार्णस्योद्वारस्तस्थार्थवर्णनं चण्डीस्तवेऽपि हल्लेखा वाग्भवं चेतनीरमा // 2 // कामः कामकला विघ्नी वाराही नारसिंहका: परा प्रासादतयोग सर्वमङ्गलकालिकाः // 3 // नवार्णश्चेति सर्वेषां मन्त्रोडारप्रवेशनं संक्षेपण नवार्णस्य साधनक्रमवर्णनम् // 4 // अङ्गाङ्गोभावनिष्कर्षः चण्डीस्तवनवायीः ततः सप्तशतीशब्दस्तदर्थस्तत्प्रशंसनम् // 5 // शापोडारोत्की (3) सप्तशत्याः आयुःस्वरूपायामायुर्घतमितिवद् गौण: प्रयोगः / (4) चण्डौमपयाक्रमकल्पवल्ली नाम चण्डीपूजनक्रमपरिनायको ग्रन्थविशेषः / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 302