Book Title: Guptavati Yukta Durga Saptashati Author(s): Publisher: View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) प्राधानिकरहस्य वैकतिकरहस्यं मूर्तियरहस्यं चेति रहस्यवधम् / (2) मूलभूतात्रयोदशाध्याया मार्कण्डेयपुराण, षड़ध्यायाश्चाङ्गोपाङ्गरूपा अन्यत्रत्यू नविंशतिरध्यायाः ; विश त्याद्याः सदैकत्व इत्यनुशासनानविंशतावित्येकत्वम् / अन्ते प्राधानिकवलतिक मूर्तिचयं रहस्यानाम् (1) // 3 // इति मार्कण्डेयपुराणाध्यायेषूनविंशती (2) गुप्तान अर्थान् प्रकटीकुरुते भास्कररायोऽग्निचित् कतिचित् // 4 // सप्तशती लुप्तमृती(३)राप्तवती सत्यवतीव तप्तवती। मम तु मतीरचितवती गुप्तवतीनामविभ्रती विकृतिम् // 5 // काव्यव्याक्ततितार्किकौपनिषदेष्वेककविद्भिः कृताः / टीका: सन्ति चतुविधा अपि चमत्कारावहास्तविदां ताचण्डीजपहोमतर्पणमुखानुष्ठानमात्रोपयोग्यज्ञान (3) निजवंश प्रवत्तकविचित्रवीर्यादिनाशाल्लुप्तनिजवंशमार्गानाप्तवती सत्यवती (योजनगन्धा) यथा सन्तप्ता समासौत, कर्मविद्योभयपरायणमर्मज्ञ सहरूपदेशाभावात् यथाश्रुतग्राहिपण्डितम्मन्यविनंशितोचितप्रचारानाप्तवतीयं सप्तशत्यपि तथैव तापवतीत्युत्प्रेक्ष्यते, यथा च तत्सन्तापाऽपनयनाय देवव्रतादयो गुप्तां मन्त्रणां विरचय्यलुप्त तवंशम् पुनःप्रावर्त्तयिषत तथा मदीयामतिरपि गुप्तमन्त्रणास्थानीयामिमां रहस्यविषयपूर्णाम् अतएव गुप्तवती नाम बिभ्रती विवृत्ति रचितवती, विहांसश्चै नया लुप्तान सप्तशतीमार्गान पुनःप्रवर्तयन्विति भावः / For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 302