Book Title: Guptavati Yukta Durga Saptashati
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवति गुणगणश्चाश्रयस्त्वक एव // कर्तृत्व' तत्र धर्मी कलयति जगतां पञ्चसध्यादिकृत्ये, धम्मः पुंरूपमाद्या सकलजगदुपादानभावं विभर्ति / स्त्रीरूपं प्राप्यदिव्या भवति च महिषी स्वाथयस्यादि कर्तुः, प्रोक्तो धम्मप्रभेदादपि निगमविदां धर्मिवत् ब्रह्मकोटी, इति / एकमेव ब्रह्मानादिसितया मायया धर्मी धम्मश्च ति हिविधमभूत् सृष्टयारम्भेयत् प्राथमिकमीक्षणं 'तदक्षतबहुस्यां प्रजायेयेति' 'सोऽकामयत' तत्तपोऽकुरुतत्यादित्रिविधश्रुतिसिद्ध ज्ञानेच्छाक्रियासमष्टयात्मकत्व स एव ब्रह्मधम्मः स च धर्म्यभिन्न एव 'स्वाभाविकीज्ञानबलक्रिया च (1) इति श्रुतेः तस्यैव धर्मवाच्छतिरिति संज्ञा' अतएव अथातो धर्मजिज्ञामेति कौलोपनिषत् प्रथमसूत्रे जैमिनितन्त्रस्थ प्रथमसूत्र इव न धर्मशब्दचोदनालक्षणार्थजड़वस्तुपर: अपितु ब्रह्मधर्मरूपचिच्छक्तिपर एव तेन तत्र . धर्मपदमपनीय ब्रह्मपदप्रक्षेपस्त्वविदुषामेवेति समर्थितं तद्भाष्येस्माभिः / अस्यैव धर्मस्थान्या अपि संज्ञाः कथयता नागानन्दसूत्रेण धर्मखरूपमेव विशिष्यविकृतं, “एष एव विमर्शश्चितिः चैतन्यमात्मा स्वरसोदिता परावाव स्वातन्वा परमात्मोन्मुख्यमश्वयं सत्तत्व सत्ता स्फुरता सारी माटका मालिनी हृदयमूर्तिः स्वसंवित् स्पन्द इत्यादिशब्दैरागमैरुद्घोष्यत" इति / तत्तत् प्रतिनिमित्तानि तद्भाष्ये एव विकृतानि / स एव धर्मो महाविष्णु (1) न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकीज्ञानबलक्रिया च / खेता०६८ For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 302