Book Title: Gaudavaho
Author(s): Vakpatiraj, Narhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 608
________________ Appendix II 311 प्रीतः पञ्चमहाशब्दभाजनं से व्यवत्त सः। यशोवर्मनृपं तं तु समूलमुदपाटयत ॥१४०॥ अष्टादशानामुपरि प्राकसिद्धानां तदुद्भवः। कर्मस्थानः स्थितिः प्राप्ता ततःप्रभृति पञ्चभिः॥१४१॥ महाप्रतीहारपीडा स महासंधिविग्रहः । महाश्वशालाऽपि महाभाण्डागारश्च पञ्चमः॥११२॥ महासाधनभागश्चेत्येता यैरभिधाः श्रिताः । शाहिमुख्या येष्वभवन्नध्यक्षाः पृथिवीभुजः॥१४३॥ कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः। जितो ययौ यशोवर्मा तद्गुणस्तुतिबन्तिाम् ॥१४४॥ किमन्यत् कान्यकुब्जोर्वी यमुनापारतोऽस्य सा। .. अभूदा शालिकातीरं गृहप्राङ्गनवद्वशे ॥१४५॥ यशोवर्माणमुल्लध्य हिमाद्रिमिव जाह्नवी । सुखेन प्राविशत् तस्य वाहिनी पूर्वसागरम् ॥ १४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638