Book Title: Gaudavaho
Author(s): Vakpatiraj, Narhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 611
________________ 314 Gaüdavaho आक्रन्द्राः स्तनितैः विलोचनजलान्यश्रान्तधाराम्बुभिः तद्विच्छेदभुवश्च शोकशिखिनः तुल्यास्तडिद्विभ्रमैः । अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोः तत् किं मामनिशं सखे जलधर त्वं दाधुमेवोधतः॥ Quoted from Earta and attributed to Yasovarman in सूक्तिमुक्तावलि. कृतककुपितैर्बाष्पाम्भोभिः सदैन्यविलोकितैवनमपि गता यस्य प्रीत्या धृतापि तथाम्बया। नवजलधरध्यामाः पश्यन् दिशो भवती विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः॥ Quoted by आनन्दवर्धन in ध्वन्यालोक-- fully quoted in Locana रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक ! केवलमहं धात्रा सशोकः कृतः ।। Quoted by आनन्दवर्धन and many other writers. प्रारब्धं तरुपुत्रकेषु सहसा संत्यज्य सेकक्रियां एतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः। आरोहन्त्युटजदुमांश्च बटवो वाचंयमाः सत्वरं सधोमुक्तसमाधयो निज (बृसी) ध्वेवोच्चपादं स्थिताः॥ -जल्हण - सूक्तिमुक्तावलि. प्रौढच्छेदानुरूपोच्चनरयभवत्सैहिकेयोपघातत्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वतकाकुत्स्थवीर्यश्रुतिमिव मरुतां कन्धरारन्ध्रभाजां भान्कारैर्भीममेतत् निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥ From - सूक्तिमुक्तावलि, also शार्गधरपद्धति. स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सान्ध्यो विधिः। तदात्मज इहागदः प्रहित एष सौमित्रिणा क स क स दशाननो ननु निवेद्यतां राक्षसाः ॥ . Jain Education International . For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638