SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Appendix II 311 प्रीतः पञ्चमहाशब्दभाजनं से व्यवत्त सः। यशोवर्मनृपं तं तु समूलमुदपाटयत ॥१४०॥ अष्टादशानामुपरि प्राकसिद्धानां तदुद्भवः। कर्मस्थानः स्थितिः प्राप्ता ततःप्रभृति पञ्चभिः॥१४१॥ महाप्रतीहारपीडा स महासंधिविग्रहः । महाश्वशालाऽपि महाभाण्डागारश्च पञ्चमः॥११२॥ महासाधनभागश्चेत्येता यैरभिधाः श्रिताः । शाहिमुख्या येष्वभवन्नध्यक्षाः पृथिवीभुजः॥१४३॥ कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः। जितो ययौ यशोवर्मा तद्गुणस्तुतिबन्तिाम् ॥१४४॥ किमन्यत् कान्यकुब्जोर्वी यमुनापारतोऽस्य सा। .. अभूदा शालिकातीरं गृहप्राङ्गनवद्वशे ॥१४५॥ यशोवर्माणमुल्लध्य हिमाद्रिमिव जाह्नवी । सुखेन प्राविशत् तस्य वाहिनी पूर्वसागरम् ॥ १४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy