Book Title: Ganitsara Sangrah
Author(s): Mahaviracharya, A N Upadhye, Hiralal Jain, L C Jain
Publisher: Jain Sanskriti Samrakshak Sangh

View full book text
Previous | Next

Page 396
________________ गणित सारसंग्रह नोट - ऐसा प्रतीत होता है मानो यह माधवचंद्र त्रैविद्यदेव का विभिन्न ग्रंथ हो १. वर्ग संकलितानयनसूत्रं । २९६-९७ । २. घन संकलितानयनसूत्रं । ३०१-८२ । ३. एकवारा दिसंकलितधनानयनसूत्रं । ४. सर्वधनानयने सूत्रद्वयं । ५. उत्तरोत्तरचयभवसंकलितधनानयनसूत्रं । ६. उभयान्तादागत पुरुषद्वय संयोगानयनसूत्रं । ७. वणिक्कर स्थितघनानयनसूत्रं । ८. समुद्रमध्ये - १-२-३ । ९. छेदोशशेष जातौ करणसूत्रं । १०. करणसूत्रत्रयम् । ११. गुणगुण्यमिश्रे सति गुणगुण्यानयनसूत्रं । १२. बाहुकरणानयनसूत्रं । १३. व्यासाद्यानयनसूत्रं । इति सारसंग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ वर्गसंकलितादिव्यवहारः पंचमः समाप्तः । प्रति क्रमांक - अ० नं० ६२ ( १ ) उत्तरछत्तीसी टीका । (२) पत्र १९; प्रति पत्र १३ पंक्तियाँ; आकार ११” × ४-७५ । ( ३ ) आरंभ - ॐ नमः सिद्धेभ्यः ॥ सिद्धेभ्यो निष्ठितार्थेभ्यो इ० । ( ४ ) अन्तिम - घनः २९२७७१५५८४ ॥ छ ॥ इति श्रीउत्तरछत्तीसी टीका समाप्ता ॥ * आचार्य श्रीकल्याणकीर्तिस्तच्छिष्य मुनि श्रीत्रिभुवनचंद्रेणेदं गणितशास्त्रं लिखितं ॥ उजलो पाषाण सुतारी गज १ समचोरस मण ४८ पालेवो पाषाण गज १ मण ६० षारो पाषाण गज १ मण ४० । ( ५ ) प्राप्तिस्थान - अ० नं० ६२ । (६) स्थिति उत्तम, अक्षर स्पष्ट । ( ७ ) क्वचित् टिप्पण | प्रति क्रमांक - अ० नं० ६६ ( २ ) पत्र १५; प्रतिपत्र १४ पंक्तियाँ; आकार ११-५४५" ( ३ ) * ब्रह्म जसवंताख्येन स्वपरपठनार्थे स्वहस्तेन लिखितं । (५) अ० नं० ६६ । ५७ प्रति क्रमांक - अ० नं० ६० ( २ ) पत्र २० प्रतिपत्र ११ पंक्तियाँ आकार १२" ४५" ५ ! (५) अ० नं० ६० ।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426