________________
गणित सारसंग्रह
नोट - ऐसा प्रतीत होता है मानो यह माधवचंद्र त्रैविद्यदेव का विभिन्न ग्रंथ हो
१. वर्ग संकलितानयनसूत्रं । २९६-९७ ।
२. घन संकलितानयनसूत्रं । ३०१-८२ ।
३. एकवारा दिसंकलितधनानयनसूत्रं । ४. सर्वधनानयने सूत्रद्वयं ।
५. उत्तरोत्तरचयभवसंकलितधनानयनसूत्रं ।
६. उभयान्तादागत पुरुषद्वय संयोगानयनसूत्रं ।
७. वणिक्कर स्थितघनानयनसूत्रं ।
८. समुद्रमध्ये - १-२-३ ।
९. छेदोशशेष जातौ करणसूत्रं ।
१०. करणसूत्रत्रयम् ।
११. गुणगुण्यमिश्रे सति गुणगुण्यानयनसूत्रं ।
१२. बाहुकरणानयनसूत्रं ।
१३. व्यासाद्यानयनसूत्रं ।
इति सारसंग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ वर्गसंकलितादिव्यवहारः पंचमः समाप्तः ।
प्रति क्रमांक - अ० नं० ६२
( १ ) उत्तरछत्तीसी टीका ।
(२) पत्र १९; प्रति पत्र १३ पंक्तियाँ; आकार ११” × ४-७५ ।
( ३ ) आरंभ - ॐ नमः सिद्धेभ्यः ॥ सिद्धेभ्यो निष्ठितार्थेभ्यो इ० ।
( ४ )
अन्तिम - घनः २९२७७१५५८४ ॥ छ ॥
इति श्रीउत्तरछत्तीसी टीका समाप्ता ॥
* आचार्य श्रीकल्याणकीर्तिस्तच्छिष्य मुनि श्रीत्रिभुवनचंद्रेणेदं गणितशास्त्रं लिखितं ॥ उजलो पाषाण सुतारी गज १ समचोरस मण ४८ पालेवो पाषाण गज १ मण ६० षारो
पाषाण गज १ मण ४० ।
( ५ ) प्राप्तिस्थान - अ० नं० ६२ ।
(६) स्थिति उत्तम, अक्षर स्पष्ट । ( ७ ) क्वचित् टिप्पण |
प्रति क्रमांक - अ० नं० ६६
( २ ) पत्र १५; प्रतिपत्र १४ पंक्तियाँ; आकार ११-५४५" ( ३ ) * ब्रह्म जसवंताख्येन स्वपरपठनार्थे स्वहस्तेन लिखितं । (५) अ० नं० ६६ ।
५७
प्रति क्रमांक - अ० नं० ६०
( २ ) पत्र २० प्रतिपत्र ११ पंक्तियाँ आकार १२" ४५" ५ ! (५) अ० नं० ६० ।