Book Title: Ganitsara Sangrah
Author(s): Mahaviracharya, A N Upadhye, Hiralal Jain, L C Jain
Publisher: Jain Sanskriti Samrakshak Sangh

View full book text
Previous | Next

Page 401
________________ ६२ गणितसार संग्रह (६) गुणकारं ८ अस्य भाग ४, अनेन गुण्यं गुणित चेत् ४ ( ८ ) ता = तामरसं । ( ( ७ ) व = वश [ स ] ति । ९ ) प = पदमानि । ( १० ) विनष्टो एकः येभ्यस्तेष्विकाम् । ( ११ ) मणयः । ( १२ ) खर इति षड् जीव । ( १३ ) राशिना गुण्यलब्धम् भागे स्थाप्यमधः तेनैव गुणकारं गुणयित्वा स्थापना* । उपरितन श्लोक २- ७ अ विषनिधिः = जलनिधिः । · श्लोक २... अ पुरुषः - जीवो इत्यर्थः । ७ ६ २ १/१ १/४/१/२ श्लोक २-९ अ [ खरः - ] “सत्यसंधः खरो ज्ञेयः खरोऽपि पुरुषो मतः" इत्यभिधानात् । श्लोक २-१० अ तत् राशिम् । श्लोक २-११ अ पञ्चषट्कं च- आदौ ७ पञ्चषट्कं ६६६६६ षट्त्रिकं ३३३३३३ तत् भिन्नं लिखितम् - ३३३३३३६६६६६७ । श्लोक २-१५ अ त्रयः - सान्तः त्रयः शब्दोऽयम् । श्लोक २-१७ अ हिमांश्व - हिमांशु अग्रे [ रग्रे ] येषां तानि, हिमांश्वयानि च तानि रन्ध्राणि च तत्तथोक्तान, । कण्ठिका— कण्ठभूषणम् । ब एकरूपम् - एकस्याभिधानं ग्रन्थान्तरे । श्लोक २ - १८ की उत्थानिका—ब परमागमप्रतिपादित करणानुयोगे ग्रह-नक्षत्र-प्रकीर्णक- तारादिगणनाभिधानं करणमित्युच्यते, तस्य सूत्रम्, सूचयति संक्षेपेणार्थे सूचयति इति सूत्रं तत्तथोक्तम् । श्लोक २- १९ अ प्रतिलोमपथेन - विलोममार्गेण भाज्यम् - अंकानां वामतो गतिः, तेन अन्ततः आरभ्य भाज्यम् । विधाय - अपवर्तनविधिं विधाय । तयोः -- भाज्य भागहारराश्योः । स उपरिस्थित भाज्यराशिं अधः स्थितेन भागहारेणानन्त आरम्यादिपर्यन्त भजनलक्षणेन प्रतिलोमपथेन भजेत् । यदि तयोर्भाज्य-भागद्दारयोः सदृशापवर्तनविधिः समानराशिना भाज्य भागहाराव पवर्तनलक्षणविधानं संभव तर्हितं कृत्वा भजेत् । श्लोक २-२० अ अंशो भागः । नुः नरस्य । - भागहारस्य भाग (१) द्वौ वा चत्वारो वा तेषु एकभागेन भाज्यं भाजयेत्, द्वितीयभागेन भाज्यं भाजयेत्, तृतीयभागेन भाज्यं भाजयेत्, चतुर्थभागेन भाज्यं भाजयेत् । अपवर्तनविधिः । एकशतयुतम् — एकेनाधिकं शतम् एकशतम् । श्लोक २-२६ अ त्रिदशसहस्री - त्रिभिः गुणिता दश त्रिदश, त्रिदशानां सहस्राणां समाहारः त्रिदशसहस्री | हाटकानि — कनकानि । श्लोक २-२९ अ घातो वर्ग ६४ स्यात् । स्वेष्टोनयुतद्वयस्य - समानौ द्वौ राशी विन्यस्य ८५८ स्वेष्टन-युत ६।१० तयोर्घातः ६० स्वेष्ट २ कृती ४ युक्तः ६४ वर्गः स्यात् । सेष्टकृतिः – इष्टकृतिसहितः । एकादि - एकादि द्विष्ट गच्छानां युतिः संकलनं रूपेणोणो [ नो ] गच्छः दलितः प्रचयताडितो मिश्रः प्रभवेण पदाभ्यस्तः इति सूत्रेण वर्गो भयेत् ६४ । इति धनं ८ | ८ २ १ श्लोक २-३० अ द्विस्थानप्रभृतीनाम् — षट्पंचाशत् द्विशत ( २५६ ) इति त्रिस्थानान्तं वर्गे । * यह ज्ञात नहीं होता कि इनका सम्बन्ध किस-किस श्लोक से है । + ( णान्ततः १ )

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426