Book Title: Ganitsara Sangrah
Author(s): Mahaviracharya, A N Upadhye, Hiralal Jain, L C Jain
Publisher: Jain Sanskriti Samrakshak Sangh

View full book text
Previous | Next

Page 402
________________ गणित सारसंग्रह षड्वर्गः ३६ । पंचाशत्वर्ग : २५०० । द्विशतवर्गः ४०००० । सर्ववर्गसंयोगः ४२५३६ । द्विशत-षट्पंचाषड् [ ०शद् ] घातः ११२०० | पंचाशत् षडषातः ३०० । तद्विगुणः २२४०० । ६०० | तेन विमिश्रितः सर्ववर्गसंयोगः ६५५३६ । तेषाम् — द्विप्रभृतिकल्पितस्थानानाम् । क्रमघातेन - द्विस्थानप्रभृतिराशीनाम् अन्त्यस्थानं शेषस्थानैर्गुणयित्वा पुनः शेषान्त्यस्थानं शेषस्थानैर्गुणयित्वा तेन क्रमेण प्रथमस्थानपर्यन्त गुणनलक्षण क्रमघातः । तेन पुनः द्विस्थानप्रभृतीनां राशीनाम्, इत्यभिप्रायेण वर्गरचनां स्फुटयति । ४ द्विवर्ग ४ त्रिवर्ग ९ चतुर्वर्ग १६ तत्संयोग: २९ तेषां क्रमघातः द्विकत्रिकमिश्रेण चतुष्कं ३ गुणयेत् २० । द्विकेन त्रिकं गुणयित्वा मिश्रितः सन् २६ । द्विगुणो ५२ । अनेन मिश्रितेन वर्गः ८१ । २ श्लोक २ - ३१ अ कृत्वान्त्यकृतिम् - कृत्वा ७५ अन्त्यकृतिं ४९१५ अन्त्यं द्विगुणमुत्सार्थ ४९५ ७० ४९४५ ७० | ६ |४| ५ | ४ | ५ | × | ३ | ४ | ६ ६ |६|४ | ३ |२|०|०| ६ | ६ ६ २ | ५ | ३ | ६ | ६ | ९|३ | ५ |२| ५ |० ३ | ३ ४९२५ ७० ५ पात् शेषानुत्सार्य कृत्वा तस्यकृतिं |७ || ५ | कर्तव्यः द्वयंकानां वर्गकोष्ठः । पंचांकानां वर्गकोष्ठरचना ४|९|०|५ ७ २ ६३ लब्धवर्गाः ४२९४९६७२९६ ॥ उ० १० ४.१५ १४ लब्धः ५६२५ इति सर्वत्र शेष स अयमर्थः - अन्त्यराशि वर्गे कृत्वा पुनरन्त्यराशिं द्विगुणं कृत्वा पुरो गमयित्वा शेषस्थानैर्गुणयेत् । शेषस्थानानि पुरो गमयित्वा पूर्वकथितक्रिया कर्तव्या ।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426