________________
गणित सारसंग्रह
षड्वर्गः ३६ । पंचाशत्वर्ग : २५०० । द्विशतवर्गः ४०००० । सर्ववर्गसंयोगः ४२५३६ । द्विशत-षट्पंचाषड् [ ०शद् ] घातः ११२०० | पंचाशत् षडषातः ३०० । तद्विगुणः २२४०० । ६०० | तेन विमिश्रितः सर्ववर्गसंयोगः ६५५३६ । तेषाम् — द्विप्रभृतिकल्पितस्थानानाम् । क्रमघातेन - द्विस्थानप्रभृतिराशीनाम् अन्त्यस्थानं शेषस्थानैर्गुणयित्वा पुनः शेषान्त्यस्थानं शेषस्थानैर्गुणयित्वा तेन क्रमेण प्रथमस्थानपर्यन्त गुणनलक्षण क्रमघातः । तेन पुनः द्विस्थानप्रभृतीनां राशीनाम्, इत्यभिप्रायेण वर्गरचनां स्फुटयति ।
४ द्विवर्ग ४ त्रिवर्ग ९ चतुर्वर्ग १६ तत्संयोग: २९ तेषां क्रमघातः द्विकत्रिकमिश्रेण चतुष्कं ३ गुणयेत् २० । द्विकेन त्रिकं गुणयित्वा मिश्रितः सन् २६ । द्विगुणो ५२ । अनेन मिश्रितेन वर्गः ८१ ।
२
श्लोक २ - ३१ अ कृत्वान्त्यकृतिम् - कृत्वा ७५ अन्त्यकृतिं ४९१५ अन्त्यं द्विगुणमुत्सार्थ
४९५ ७०
४९४५
७०
| ६ |४| ५ | ४ | ५ | × | ३ | ४ | ६ ६ |६|४ | ३ |२|०|०| ६ | ६
६ २ | ५ | ३ | ६ | ६ | ९|३
| ५ |२| ५ |० ३
| ३
४९२५
७०
५ पात्
शेषानुत्सार्य
कृत्वा तस्यकृतिं
|७ || ५ | कर्तव्यः द्वयंकानां वर्गकोष्ठः । पंचांकानां वर्गकोष्ठरचना ४|९|०|५
७ २
६३
लब्धवर्गाः
४२९४९६७२९६ ॥ उ० १०
४.१५ १४
लब्धः ५६२५ इति सर्वत्र
शेष
स अयमर्थः - अन्त्यराशि वर्गे कृत्वा पुनरन्त्यराशिं द्विगुणं कृत्वा पुरो गमयित्वा शेषस्थानैर्गुणयेत् । शेषस्थानानि पुरो गमयित्वा पूर्वकथितक्रिया कर्तव्या ।