Book Title: Ganitsara Sangrah
Author(s): Mahaviracharya, A N Upadhye, Hiralal Jain, L C Jain
Publisher: Jain Sanskriti Samrakshak Sangh
View full book text ________________
गणितसारसंग्रह
प्रति क्रमांक-अ० नं०६४ (१) सारसंग्रह गणितशास्त्र। (२) पत्रसंख्या १४२ प्रतिपत्र १० पंक्तियाँ-प्रतिपंक्ति २५ अक्षर आकार ५१४४११" । (३) प्रथमव्यवहार ३७ द्वितीय ७८ तृतीय ९५ चतुर्थ १०४ पञ्चम १११ षष्ठ १३१ सप्तम
१४० अंतिम १४२। (४) प्रारभ-८० ॥ श्री जिनाय नमः॥ श्रीगरुभ्यो नमः ॥ प्रणिपत्य वर्द्धमानं विद्यानंदं
विशुद्धगुणनिलयं । सूरिं च महावीरं कुर्वे तद्गणितशास्त्रसद्वति ॥ १॥ अलंध्यं इत्यादि । अंतिम-छत्तीसी टीका ग्रंथसंख्या ३०००५ शुभं भवतु । श्रीरस्तु ।। शुभं ।। स्वस्ति श्री संवत् १६१६ वर्षे कार्तिक सुदि ३ गुरौ श्रीगंधारशुभस्थाने श्रीमदादिजिनचैत्यालये श्रीमूलसंघे श्रीसरस्वतीगच्छे श्रीबलात्कारगणे श्रीकंदकंदाचार्यान्वये भ० पद्मनंदिदेवास्तत्पट्टे भ० श्रीदेवेंद्रकीर्तिदेवास्तत्पट्टे भ० श्रीविद्यानंदिदेवास्तत्पट्टे भ. श्री मल्लिभूषणदेवास्तत्पट्टे भ. श्रीलक्ष्मीचंद्रदेवास्तपट्टे भ० श्रीवीरचंद्रदेवास्तत्पट्टे भ० श्रीज्ञानभूषणदेवास्तदन्वये आचार्यसुमतिकीर्तरुपदेशात् श्रीहंब ज्ञातीय सोनी सांतु भार्या बाई हरषाई तयोः पुत्र सोनी देवर भार्या मरघाई तयोः सुतौ सोनी देवजी क्षीमजी एतेषां मध्ये सोनी देधरकेन इदं शास्त्रं लिखाप्य प्रदत्तं किंचत् श्रावकैः लिखापितं ।। छ ।।
आवीरत्तभूषणानामिदं ।। छत्तीसि गणितनि टिका
संवत् १८४२ मिति वेसाख सुदि ११ भट्टारक श्रीवीद्याभूषण इदं गणत छत्तिसी भट्टारक श्री देवेन्द्रकीर्तिजीज्यां प्रदत्तं सुभं भूयात् । (६) बलात्कार मंदिर कारंजा क० ६४ ।
प्रति क्रमांक-अ० नं०६५ (१) सारसंग्रह गणितशास-प्रशस्ति मे-षटत्रिंशतिकागणितशास्त्र । (२) पत्र ५३; प्रति पत्र १० पंक्तियाँ; आकार ११"४४७५ । (३) प्रथम व्यवहार १६, द्वितीय ३४; तृतीय ४०; चतुर्थ ४६; पंचम ५३ । (४) प्रारंभ-८०॥ श्रीवीतरागाय नमः ॥ अलंध्यं त्रिजगत्सारं इत्यादि । (५) अन्तिम-(पत्र ५३) घनं ॥ इति सारसंग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ
वर्गसंकलितादिव्यवहारः पंचमः समाप्तः॥
संवत् १७२५ वर्षे कार्तिक शुदि १० भौमे श्रीमूलसंधे सरस्वतीगछे बलात्कारगणे श्रीकुंदकुंदाचार्यान्वये भ० श्रीसकलकीर्त्यन्वये भ० श्रीवादिभूषणदेवास्तत्पट्टे भ० श्रीरामकीर्ति देवास्तत्पट्टे भ० श्रीपद्मनंदिदेवास्तत्पट्टे भ० श्रीदेवेंद्रकीर्तिगुरूपदेशात् मुनि श्रीश्रुतकीर्तिस्तच्छिष्य मुनि श्रीदेवकीर्तिस्तच्छिष्य आचार्य श्रीकल्याणकीर्तिस्तच्छिष्य मुनि श्रीत्रिभुवनचंद्रेणेदं षटत्रिंशतिका गणितशास्त्रं कर्मक्षयाथै लिखितं ।।
प्राप्तिस्थान-बलात्कारगणमंदिर, कारंजा, अ० नं० ६५ । (८) स्थिति मध्यम, अक्षर स्पष्ट । (९) विशेषता-समास मे टिप्पण: क्वचित् पृष्ठमात्रा ।
Loading... Page Navigation 1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426