Book Title: Gadyabaddham Charitra Chatushtayam Author(s): Rajendrasuri, Publisher: Rajendrasuri Jain Granthmala View full book textPage 5
________________ धर्मविराधका देवगुरुप्रत्यनीका विषयादिलुब्धाश्च भविष्यन्ति । अस्मादेव कारणाद् एते ज्ञानविहिना जना मिथ्याभूतेऽप्यस्मिन् पर्वणि निमग्नाः सन्ति । तथा चायं होलिकोत्सवो लोके कथं प्रावर्तिष्ट इत्येतत् सावधानमनसा श्रोतव्यम् । यदा पञ्चमारकस्य पञ्च शतानि वर्षाणि व्यतीतानि, तदा पूर्वदेशान्तर्गतं सुशोभनं जेतपुरं नामै नगरमभूत् , तत्र जयवर्मा राजा राज्यं चकार । तस्य पत्नी मदनसेना प्रधानं च मतिचन्द्रो बभूव । तस्मिन्नेव नगरे धनाढ्यशिरोमणिमनोरमाख्यः कश्चन श्रेष्ठी प्रतिवसति स्म । विषयसुखमनुभवतस्तस्य चत्वारः पुत्राः समजनिषत । यद्यपि दम्पती तेषु पुत्रेषु निरतिशयं प्रेम चक्रतुस्तथापि तैरपरितुष्य- 2 माणा श्रेष्ठिनी रूपवतीमेकां सुतामियेष । युक्तं चैतत्-यद् योषितः स्त्रीस्वभावात् प्रायः स्त्रीजननमेव | कामयन्ते । एवं कतिपयसमयानन्तरं श्रेष्ठिनी मनोरमां रूपसम्पत्तिसम्पन्नामेकां कन्यां सुषुवे, तदा | पितरौ कुटुम्बवर्गश्चापि नितरां ननन्दुः । जातकर्मानन्तरं जनकोऽतिकुशलान् दैवज्ञान् समाहृय कन्याभाग्यादिकं च पृष्ट्वाऽभूतपूर्वं कन्यानाम च पप्रच्छ । तदा सर्वे काान्तिका मिथो विचार्य होलिका इत्यभूतपूर्वं नाम निर्णीय श्रेष्ठिनमुपदिदिशुः। तच्छृत्वा तत्रत्याः सर्वे जनाः प्रसद्य साधु JanEducati Personal & Private Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 190