Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 4
________________ घबद्धं- 10 ग्रहीतुमगमम् । तत्रानेके स्त्रीपुरुषसङ्घा उन्मत्ता इवाश्लील साधुगार्हतं वचनं जल्पन्तो नितान्तानु- ख्यानम्। लिका चितक्रीडाकौतुकानि च कुर्वन्तो निरीक्षिताः। एते मन्दा अकाण्ड एव किमिति प्रलपन्ति ? इति पर्यनुयुक्तः कश्चित् पुमानाचचक्षे। अगारिणां होलिकोत्सवस्य घस्रोऽयम् , अतोऽमन्दानन्दसन्दोहनिमग्ना मनुजा महोत्सवसुखोद्गारमुद्रिन्ति । एवं निशम्य मनस्यचिन्तयम्-केयमनार्यदेशरीतिः। भवतु तावत् भगवन्तं गुरुं गत्वा निवेदयिष्यामि ! अतो हे पूज्यपाद ! इयं होलिकोत्सवप्रवृत्तिः पारम्परिकी वर्तते आधुनिकी वेति मे स्पष्टमभिधीयताम् । ___ एवं श्रुत्वाऽऽचार्यः प्रोवाच-हे विनेय ! नेयं पारम्परिकी किन्त्वाधुनिकी वेदितव्या खलु यतः आगमसागरावगाहनशीलैबहुश्रुतैर्भगवद्भिराचार्यैः-" बहुविधक्केशजाले पञ्चमकाले दुर्गतिप्रदानि बहुनि मिथ्यापर्वाणि प्रादुर्भविष्यन्ति, यत्र ( मिथ्याधर्मे ) संसारवर्तिनोऽनेके जीवा कालवशाद् अज्ञानान्धकारयोगाद्वा संनिपत्य तदासक्ता भविष्यन्ति ” इति ग्रन्थैः समुपदिष्टम् । अत्र पञ्च कारणानि सन्ति । तानि यथा-पञ्चम आरकः १, हुण्डावसर्पिणी कालः२, भस्मग्रहः३, कृष्णपक्षी जीवः ४, दक्षिणार्धं भरतखण्डम् ५, इति पञ्चकारणयोगात् प्रायोऽनेकशः प्राणिनोऽधर्मपरायणा IO॥१॥ For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 190