Book Title: Gadyabaddham Charitra Chatushtayam Author(s): Rajendrasuri, Publisher: Rajendrasuri Jain Granthmala View full book textPage 8
________________ घिबर्द्धलिका ॥३॥ मयासीत् । एवं होलिकाया उभयकुलेऽसकृद् गमनमागमनं चाभूत् । अथो पूर्वभवसंपादितप्रभूतदु- ख्यानम्। कृतोदयेन तस्याः पतिः शूलगदवेदनापरिवाधितचेता विचेष्टमानो वैद्यकविद्याकोविदैः सुचिकित्स्यमानोऽपि नोल्लाघतामलभत, किन्तु तथैव बहुलामीलसंमीलितलोचनोऽनल्पकालं क्लेशमनुभवन् 1 पञ्चत्वमवाप ततोऽस्य पितरौ श्वशुरौ कुटुम्बगणश्चेति सर्वे लोका महाशोकसागरे निममज्जुः ।। पुटभेदनेऽपि महान् हाहाकारः सञ्जातः । तदानीं वृद्धानामेव मृत्युनं च यूनामतस्तमद्भुतं मृत्यु | दृष्वा सर्वे विस्मिता अभवन् । एवं बन्धुजनोऽनल्पदिष्टं विलप्य तस्याग्निसंस्कारादिकानि कृत्यानि | विदधे । द्वादश दिनानि द्वारे नीरं निचिक्षेप, दीपान् ज्वलयाञ्चकार । त्रयोदशे घस्रे स्वजाति भोजनमचीकरत् । एवमेव यथाक्रममैकमासिकं पाण्मासिकं साम्वत्सरिकं च श्राद्धं तर्पणं निवापा. न्तरं चेत्यादि बहुविधं कर्मबन्धनहेतुभूतं मिथ्यात्विनां यत् कृत्यं तत्सर्वं व्यधात्। ततो मातरपितरौ विलपन्ती होलिकां स्वोदवसितं निन्यतुः । तत्र होलिका षोडशवर्षा निवृत्ता। प्रसूजनयितारौ तदीयमदृष्टसंसृष्टं बालवैधव्यकष्टं निवर्तयितुं तस्याः सत्कारातिशयं विदधाते । होलिकाऽपि तत्रादभ्रशर्माधिगम्य प्राक्तनं दुखं विसस्मार प्रत्युत प्रमोदभरं बभार । अथैकस्मिन्नहनि सा स्वहर्म्य IN ॥३॥ in Educ a tion For Personal & Private Use Only ENjainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 190