Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
१०
काव्यमाला |
नितान् यस्यां भवान् गुरून्, कृतद्रव्यसारकान् क्रयविक्रयभाषिणः सत्पदव्या समीचीनमार्गेण करणेन नरेन्द्राध्यक्षधर्माधर्मविचारस्थानेन च मानितानधिष्ठितान् यस्यां भवान् विपणींश्च, संश्रिताः सन्तः शिष्या ग्राहकाश्च अन्यनगरीसंबन्धिनोऽन्यवस्तुनो वाछया न जिहते यान्ति । श्लेषालंकारः ॥
परं वचित्वा पुरि देवदारु तन्न दारु यस्यामुपयाति विक्रयम् । गृहाणि तार्णानि भवन्ति पक्षिणां कुरङ्गजातिर्न नटेषु सद्मसु || ३६ ||
परमिति ॥ यस्यां पुरि परं केवलं देवदारु सरलद्रुमकाष्ठं वचित्वा विहाय तत्प्रसिद्धं दारु खादिरादि विक्रयं नोपयाति । तथा तार्णानि गृहाणि पक्षिणां चटकादीनाम्, न जनानाम् । कुत्सितनृत्यस्थानजातिर्नटेषु न, अपि तु कुरङ्गजातिः क्रीडामृगविशेषः सद्मसु गृवेवास्ति । परिसंख्या ॥
भटा जुहूराणरथद्विपं नृपाः श्रयन्ति घातं चतुरङ्गपद्धतौ । परांशुकाक्षेपणमङ्गना रतौ विधौ कलङ्कोऽप्यहिषु द्विजिह्वता ॥ ३७ ॥ भटा इति ॥ यस्यां चतुरङ्गपद्धतौ द्यूतविशेषे केवलं भटा वीराः, जुहूराणास्तुरंगमाः, रथा लोहबद्धशकटाः, द्विपा दन्तिनः नृपा नरेन्द्रा घातं श्रयन्ति । अङ्गना रतौ परेभ्यो रमणेभ्योंऽशुकस्यापक्षेपणमाकर्षणम्, न तस्करादिभ्यः । विधौ चन्द्रे कलङ्कः, नान्यत्र । सर्पेषु सर्पता, न जनेषु सूचकता । परिसंख्या ॥
जडेषु बाह्येषु च जीवलोकतो दृशामपथ्येषु पदानतेष्वपि ।
हतावकुर्वत्सु जनस्य वेदनां नखाश्छिदां यत्र नयन्ति जन्तवः ॥ ३८ ॥
जडेष्विति ॥ यत्र जीवलोकतो जीवावष्टब्धशरीराद्वहिर्भूतेषु, दृशां लोचनानाम् अपथ्येषु आन्ध्यकारिषु, चरणनतेषु, हतावपि ताडनायामपि सत्यां जनस्य लोकस्य वेदनां कदर्थनाम् अविदधत्सु जडेषु अचेतनेषु नखाश्चरणरुहा एव छिदां खण्डनां न यन्ति प्राप्नुवन्ति । सम्यग्दर्शनादीनां विरोधिषु, ताडनायां सत्यामपि पदानतेषु पदलग्नेषु, जनस्य पीडामकुर्वत्सु, जडेषु अज्ञेषु, जीवलोकतो ब्राह्मणक्षत्रियवैश्यादिभ्यो बहिः कृतेषु चाण्डालादिषु जन्तवः प्राणिनः न यन्ति प्राप्नुवन्ति । परिसंख्या ॥
अनन्यसाधारणरूपकान्तिषु स्मरोऽन्धकारातिविघातहेतुषु ।
धनुः समारोप्य गृहीतरोपण ः पुरि भ्रमन्यत्र करोत्युपप्लवम् ॥ ३९ ॥ अनन्येति ॥ यत्र पुरि गृहीत रोपणोऽङ्गीकृतबाणः स्मरो मारः न अन्यसाधारणा रूपकान्तिर्येषां तेषु अन्धकारस्यात्यन्तविघातकारणेषु चन्द्रादिषु सत्सु धनुः समारोप्य भ्रमन् सन् उपप्लवं करोति । चन्द्रादीनामुद्दीपकत्वात् । उक्तं च- ' आस्तां परेषां नरकीटकानां तपस्थितानामपि चै मुनीनाम् । चन्द्रासवाभ्यां रमणीजनेभ्यः प्रोद्दीपनं केशवन -

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 230