Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
१ सर्गः ]
द्विसंधानम् ।
चिता
तनुमिति ॥ यत्र किल काचबद्धे भूतले बिम्बितां नर्तक्यास्तनुं विलोक्य 'असू'वधूः किमियं प्रविष्टा' इति हेतोर्भकुंसैर्भ्रकुटिर्विरच्यते । भ्रान्तिमान् ॥ प्रियेषु गोत्रस्खलितेन पादयोर्नतेषु यस्यां शममागताः स्त्रियः । स्वबिम्बमालोक्य विपक्षशङ्कया पुनर्विकुप्यन्ति च रत्नभित्तिषु ।। ३१ ।। प्रियेष्विति ॥ यस्यां गोत्रस्खलितेन द्वितीयायाः संपत्न्या नामग्रहणापराधेन पादयोर्नतेषु प्रियेषु सत्सु शमं प्राप्ता अपि स्त्रियः पुना रत्नभित्तिषु स्वबिम्बमालोक्य विपक्षशङ्कया विशेषेण कुप्यन्ति । भ्रान्तिमान् ॥
प्रवालमुक्ताफलशङ्कशुक्तिभिर्विनील कर्केत नवज्रगारुडैः ।
यदापणा भान्ति चतुः पयोधयः कुतोऽपि शुष्का इव रत्नशेषतः॥ ३२ ॥ प्रवालेति ॥ यस्यामापणाः प्रवालैर्विद्रुमैः, मुक्ताफलैमौक्तिकैः शङ्खः कम्बुभिः, शुक्तिभिर्मुक्तास्फोटैः, विशिष्टैनले चकैः, कर्केतने रत्नविशेषैः, वज्रहरकैः, गारुडैर्गारुत्मतैभः कुतोऽपि कारणाच्छुष्काश्चतुः पयोधयो रत्नशेषत इव भान्ति । उत्प्रेक्षा ।। पट्य: पक्षौमदुकूलकम्बलं मधूनि वर्माणि च रत्नकाञ्चनम् । ऋयाय कर्पूरमयांसि चक्रिणो यदापणानन्तरितं समस्त्यपि ॥ ३३ ॥
पट्य इति ॥ सीवितवस्त्रद्वयलक्षणा: पट्यः, पटाः परिधानवस्त्राणि क्षौमाणि वस्त्र - विशेषाः दुकूलानि पत्रोर्णानि कम्बला ऊर्णायवः एषां समाहारः, मधूनि क्षौद्राणि, वर्माणि तनुत्राणि, रत्नानि पद्मरागादीनि काश्चनानि हिरण्यानि कर्पूरं घनसारम् । जात्यैकत्वम् । अयांसि लोहानि, चक्रिणो रथाः, इत्येवं सकलवस्तुजातं यदापणानन्तरितं यस्यां हट्टानवच्छिन्नं क्रयाय द्रव्यविनिमयाय समस्ति ॥
रसेषु हेमे कुसुमेषु कुङ्कुमे घनेषु वत्रे जलजेषु मौक्तिके ।
समस्तपण्ये सुलभे सुदुर्लभं यदीयवेश्याजनपण्यमुज्ज्वलम् ॥ ३४ ॥ रसेष्विति ॥ रसेषु धातुषु सुवर्णे, पुष्पेषु घुसृणे, कठोरेषु हीरके, वारिजेषु मौक्तिके, एवं समस्तपण्ये सुलभेऽपि यदीयवेश्याजनं जात्योज्ज्वलं सुदुर्लभमित्यर्थः । सुलभेषु हि - हीरकादिषु व्ययीक्रियमाणेष्वपि यन्नगरी निवासिनां यूनां प्रचुरतया उज्ज्वलं लावण्ययौवनमनेाहरणीयतादिगुणयुक्तं वैश्याजनरूपपण्यं दुर्लभं तासामल्पत्वादिति भावः । समुच्चयः ॥
कृतार्थसारान्व्यवहारघोषिणो न सत्पदव्याकरणेन मानितान् । गुरून्यदीयान्विपणींश्च संश्रितास्तृषान्यदीयाजिहतेऽन्यवस्तुनः ॥ ३९ ॥ कृतेति ॥ कृतार्थसारान्विहितार्थ निर्णयानू, व्यवहारं लौकिकाचारं घुष्यन्ति वदन्तीत्येवंशीलान्, प्रमाणबाधादूरीकृतपदानां तर्ककाव्य सिद्धान्तशास्त्राणां व्याकरणेन च मा
२

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 230