Book Title: Dravya Gun Paryayno Ras Part 02 Adhyatma Anuyog
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 354
________________ ६४४ परामर्श:: [ અધ્યાત્મ અનુયોગ સહિત के कलश: (सवैया) . द्रव्य-गुण-पर्यायलक्षणैर्हि कृतैवं कृतिर्नु विस्तरेण, गतपारगुरुः भवसिन्धुतरण-तारणतरणी बलं ममाऽत्र; सेयं भाषिता सुजनमधुकरकल्पतरुमञ्जरी सुनयेन, नयविजयबुधपदसेवकयशोविजययशोदात्री विजयेन।।१॥ (सवैया) • ગ્રંથરચના કલ્પવૃક્ષમંજરી છે મો:- આ રીતે દ્રવ્ય-ગુણ-પર્યાય સ્વરૂપ પદાર્થો વડે ખરેખર આ રચના અલ્પ વિસ્તારથી કરવામાં આવેલ છે. આ રચના કરવામાં મારો આધાર તો શાસ્ત્રસાગરને પાર પામેલા ગુરુજન છે કે જે ભવસાગરને P(3)[सं.3] मां समापन :- 'इति श्रीउपाध्यायश्री ७ श्रीजसविजयगणिकृत द्रव्य-गुण-पर्यायनो रास सम्पूर्णः। श्रीरस्तु कल्याणमस्तु। संवत् १७८६ वर्षे शाके १६५१ प्रवर्त्तमाने मासोत्तममासे कार्तिकमासे कृष्णपक्षे ८ म्यां तिथौ, बुधवारे सुरतपुरमध्ये लिखितं साह आणंदजी वाचनार्थे ।' P(4)सं.४] मां समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरास उपाध्यायश्रीजसविजयगणिकृत सम्पूर्णः।' । बी.(१)मां समापन :- 'यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते।।१।। लग्नपृष्ठिकटिग्रीवा, बद्धमुष्टिरधोमुखम्। कष्टेन लिखितं शास्त्रं, यत्नेन परिपालयेत् ।।२।। इति संवत् १८११ वर्षे मासोत्तमश्रीकार्तिकमासे कृष्णपक्षे पञ्चम्यां कर्मवाद्यां (?) सोमवासरे च।' दी..(२)मा समापन :- 'संवत १७६७ वर्षे, शाके १६३३ प्रवर्त्तमाने मार्ग्रसिर वदि १४, शुक्रे ।।' बी.(3)भा समापन :- ‘इति श्रीद्रव्य-गुण-पर्यायरास सम्पूर्णः। श्रीरस्तु। कल्याणमस्तु श्री।' दी.(४)भा समापन :- 'इति श्रीमहोपाध्यायश्रीजसविजयगणिविरचितो द्रव्य-गुण-पर्यायरासः समाप्तिमगमत् ।।' B(1)भा समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरासः सम्पूर्णः। उपाध्यायश्री ७ यशोविजयगणिना कृतः स्वोपज्ञटबार्थः रासः सम्पूर्णः लिखितं । संवत् १७८८ ना वर्षे भाद्रवा वदि ६, शुक्रे, श्रीअवरङ्गाबादमहानगरे लिपिकृतम्।' B(2)मां समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरासः सम्पूर्णः। संवत १७२८ वर्षे, पोष वदि २, वार शकरे लषितं श्रीराजनगरमध्ये मङ्गलमालका ६।। भा.हेमासुत शाह ताराचंद लषावीतं पोतानई भणवानई काजई।। मङ्गलम् ।।' M(A)[म.भा समापन:- 'संवत् १९३०, ज्येष्ठ सुदि ९, बुधवासरे, लेखकज्ञाति अवदिच जो शिवराम आरोग्य कुम्भकखरामपठनार्थी श्राविकाबाईफुनि इयं पुस्तिका। श्रीरस्तु कल्याणमस्तु । श्री ५।' भो.(१)भा समापन :- अपू (८भी ढाथी). भो.(२)भा समापन :- 'श्रीनयविजयबुधचरणसेवक जसविजयबुधजसकारी ८३' पा.मा समापन :- 'सं.१७११ वर्षे पंडितजसविजयगणिना विरचितः संघवी हांसाकृते आसाढमासे श्रीसिद्धपुरनगरे लिखितश्च श्रीभट्टारकश्रीदेवसूरिराज्ये पं.नयविजयेन श्रीसिद्धपुरनगरे प्रथमादर्शः सकलविबुधजनचेतश्चमत्कारकारकोऽयं रासः सकलसाधुजनैरभ्यसनीयः श्रेयोऽस्तु संघाय।' पा.१/पालिम समापन :- 'द्रव्य-गुण-पर्यायरासः संपूर्णः, उपाध्यायश्रीयशोविजयगणिकतः स्वोपज्ञटबार्थरासः संपूर्णः लिखितं भारमल. सं.१८०९ वर्षे, मास चैत्रे, वदि ३, गुरुवासरे, अवरंगाबादमध्ये लिपिकृतोऽस्ति, श्रीरस्तु, कल्याणमस्तु, शुभं भवतु।'

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384