Book Title: Dravya Gun Paryayno Ras Part 02 Adhyatma Anuyog
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 374
________________ ६४ (परिशिष्ट-७) परामर्शगताः श्लोकाः, नानाच्छन्दोनिबद्धाः ये। वर्णानामानुलोम्येन, सूचिः तेषां वितन्यते ।। દ્રવ્યાનુયોગપરામર્શના ૨૮૯ શ્લોકોનો અકારાદિકમથી નિર્દેશો द्रव्यानुयोगपरामर्शनाखोनो पूर्वभाग....|| udeiso छ | द्रव्यानुयोगपरामर्शन दोनो पूर्वमा....॥uru/des॥ पृत अणावणुगतौ स्कन्धे रूपा...॥९/२६॥ .......... २६८ अस्या भावान् पश्यति केवली...॥१६/५॥ ......४९३ अणुः पुद्गलद्रव्ये शुद्धो....॥१४/८॥ .............४२० आत्मनः केवलज्ञानं भूत...॥७/३॥..............१६९ अधर्मद्रव्यजन्येष्टा पुद्गल...॥१०/५॥ ............. २७८ आत्मार्थिकृते प्राकृतगिरा...॥१६/१|| ...........४८७ अनित्याऽशुद्धपर्यायनय....॥६/६॥ ............... १५२ | आवश्यके भाषितं ततो...॥१५/२-१३॥........ अनुपचरितो भावो हि...॥१३/१७॥ ............. ४०० इति बह्वर्थतां हित्वा...॥८/२४॥ ................ अनुपचरितो भूतो...।।८/५॥..................... १९७ इति यः पर्ययेणेतो भावो...॥९/१७॥............ अनुवृत्ति-व्यावृत्त्यपेक्षया स्वभावेषु...॥११/५॥ ... ३१३ इत्थं धर्माणुसिद्धिः स्याद्....॥१०/१७॥.........२९५ अनेनैवाऽऽशयेनोक्तम्, सम्मतौ...॥९/१४॥ ...... २५२ इत्थमुक्ता समासेन....॥१०/२१॥................ अन्तर्भावितयोरेवं कस्मादुक्तिः...॥८/१४॥ ....... २०७ | इत्येवं सम्मतावुक्तमर्थो...॥१३/१०॥ ............ ३८७ अन्त्यभावस्य लोपः स्यादेव...॥१३/१२॥........ ३९१ इदानीं स मया ज्ञात...॥३/१२॥ ................. ८३ अन्त्यो द्रव्यार्थ उक्तो हि...॥५/१९॥............१४१ उत्पाद-व्ययगौणत्वम्, द्वितीये...॥५/११॥.......१३५ अन्धकारे प्रकाशस्य...॥९/२५।। ................ २६७ उत्पाद-व्ययगौणत्वे सत्ताग्रहे...॥१३/२॥ ........ ३७१ अन्य आचार्य आचष्टे....॥१०/१२॥ ........... २८९ | उपचारादपि स्यान...॥१३/९॥ .................. ३८५ अन्यथा सर्वशून्यता भवेद्...॥११/६॥........... ३१६ | उपनयास्त्रयस्तत्र, धर्म...॥७/१॥ .................१६७ अन्वयकारकः प्रोक्त...॥५/१६॥ ................१४१ | ऊर्ध्वताप्रचयः तस्य स्यात्....॥१०/१६।। ....... २९४ अप्रदेशत्वसूत्राद्धि कालाणुः...|॥१०/१८॥ ....... | ऊर्ध्वसामान्यशक्तिः सा...॥२/४॥ ................ ३५ अभूतव्यवहारस्य द्वौ...||८/६॥ .................. .१९८ ऋजुसूत्रनयादेशात् क्षण...॥१४/५॥ .............४१५ अभूतव्यवहाराद्ध्युपचरित...॥१३/१६॥ ......... ३९८ ऋते द्रव्यानुयोगोहं....॥१/२॥ ...................... ६ अभूतव्यवहारेण जीवे मूर्त...॥१३/८॥ .......... ३८३ एकत्वं तु पृथक्त्वं सङ्ख्या ....॥१४/१२॥ ......४२७ अभूतव्यवहारेण जीवे...॥१३/७॥ ............ | एकस्वभाव एकत्र निचितो...।१२/१०॥......... ३५२ अभूतव्यवहारेण, कर्म...॥१३/६॥............. | एकानेकस्वभावैर्हि मिथो...॥२/१४॥ ............. ५५ अयत्नजो द्वितीयः, स....॥९/२०॥ .............२५९ | एकोपचारतो यत्र द्वितीयस्तु...॥७/१६॥.........१८४ अवाच्यतां लभेतैव युग...॥४/११।।............. ११२ | एतत्कृपया पाणी पिधाय...॥१६/४॥............४९२ असद्भूतावहारस्त्वन्य...॥७/५॥ ..................१७२ कर्म-सहजभेदात् स...॥१२/११॥ ...............३५५ ૧. પ્રસ્તુત અકારાદિક્રમમાં છે તેમાં દશવિલ સંખ્યા ‘દ્રવ્યાનુયોગપરામર્શ' ગ્રંથ સંબંધી શાખા/શ્લોકનો ક્રમાંક જણાવે છે.

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384