Book Title: Dravya Gun Paryayno Ras Part 02 Adhyatma Anuyog
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
• परिशिष्ट-७ .
द्रव्यानयोगपरामर्शनको पूर्वमा....ran/मो॥
० | द्रव्यानुयोगपरामर्शनusनो पूर्वमा....॥ /selso
Y6
.........१३१
तदपि योगशास्त्रस्य...॥१०/१५॥................ २९३ | द्रव्ये गुणोपचारस्तु 'गौरो...॥७/९॥ .............१७७ तद् गुरुचरणाधीनो लीन...॥१/८॥ ............... | द्रव्ये द्रव्योपचारस्तु...॥७/६॥.................... १७३ तद्गुरुभक्तितो हि शुभ...॥१७/११॥............ ६४१ द्रव्येऽस्ति गुण-पर्यायाऽभेदसंसर्ग...॥३/२॥ ....... ६४ तन्न, नैकान्ततोऽसत्त्व...॥३/१०॥ .............. | द्रव्येणाऽलं गुणस्यैव...॥२/१३॥ ................. ५४ तपगणनन्दनसुरद्रुः सञ्जातो....॥१७/१॥..........६२९ द्विभेदो व्यवहारः सद्भूता...॥८/३॥ ..............१९५ तुल्यद्रव्यपर्ययो विजातीय...॥१४/१५॥..........४३२ | धर्मभेदस्य भाने चेद्...॥४/६॥ .................. १०५ तेषामुत्तमोद्यमाद् गीतार्थता...॥१७/४॥ ..........६३३ | धर्माऽधर्म-नभः-काल....॥१०/३॥ ............. २७६ त्यक्त्वेमं दिक्पटोपज्ञा...॥५/७॥ .. .............. | धर्मादावुपचरितः परयोगो...॥१४/१३॥..........४२८ त्रय उपनया उक्ताः...॥७/१९॥ ............... १८९ | धर्मादिपरपर्यये स्वपर्यायाद्...॥१४/१४॥ .........४३० त्रयात्मकोऽर्थ एको हि...॥५/१॥ ............. .१२२ | धर्मादिसंयुतो लोकोऽलोकस्तु...॥१०/९॥ ....... २८५ त्रिलक्षणत्वमेकत्र त्रिपद्याऽऽह....॥९/१॥........ २२९ | धर्मादीनां समुत्पादोऽन्य...॥९/२३॥ ............. २६३ दशभेदादिरप्यत्र ज्ञेयः...॥८/१८॥................२१४ | धर्मी ह्यसति धर्मे चेत्...॥३/१३॥ ............... ८५ व्यणुकं नरादि केवल...॥१४/१६।। .............४३४ | ध्रौव्यमपि द्विधा, स्थूल...॥९/२७॥ ............. द्रव्य-गुण-पर्यया इति, परीक्षिता...॥१४/१८॥ ..४४० | नरादिभेदाद् बहुः ह्यशुद्ध...॥१४/४॥ ............ द्रव्य-गुणविभेदात् तौ द्विधा...॥१४/३॥ .........४११ | नव नयाः त्रयचोपनया:....॥५/८॥ .............. द्रव्यनित्यता नास्ति चेत्...॥११/८॥............. ३२० नाऽस्ति बह्वर्थभिन्नत्वं...॥८/८॥ ................. द्रव्यशक्तिरनेकत्र दर्शयत्येकमेव...॥२/५। ......... ३७ | नानाकालानुगतः व्यञ्जना...॥१४/२॥...........४१० द्रव्यस्य गुण-पर्याय...॥७/४॥ ...................१७१ | नानाप्रदेशभावस्तु भिन्न...॥१२/५। .............. ३४३ द्रव्यादिचिन्तया पारः...॥१/६॥................... १६ नानाप्रदेशशून्यत्वे सकम्पा...॥१२/६॥........... ३४४ द्रव्यादीनां मिथो भेदो....॥३/१॥................. ६२ | नानाभावानामेकाश्रय एक....॥११/९|| .......... ३२१ द्रव्यानुयोगरङ्गश्चेदाधादौ...॥१/४॥................ १२ | नानामानग्रहादुक्तो नैगमस्त...॥६/७॥ ............१५३ द्रव्यारोपो हि पर्याये...॥१०/१९॥ ............... २९८ | नानारीत्येत्थमर्थः त्रि-लक्षण...॥९/२८॥ ....... २७० द्रव्यार्थ-पर्ययार्थी चेत्...॥८/१०॥............... २०२ | नाशो द्विधाऽन्यरूपेण...॥९/२४॥................ २६५ द्रव्यार्थनय आद्यो हि...॥५/९॥ .................१३३ | निजनानापर्याये सत्यपि...॥११/७॥ .............. ३१८ द्रव्यार्थनयतो मुख्यवृत्त्योक्तोऽभेद...॥५/२॥.......१२४ | निजोत्कर्षात् प्रहृष्टाः ते...॥१५/२-७॥ .........४७१ द्रव्यार्थाद् युगपद् युग्मादभिन्नं...॥४/१३॥........११६ | निरुपक्रमकर्मवशाद् ये मुनयो...॥१५/२-२॥ ....४६३ द्रव्यार्थिकनयोऽशुद्धः चतुर्थः...॥५/१३॥ ........ १३७ निश्चय-व्यवहारौ द्वौ...॥८/१॥...................१९३ द्रव्यार्थिकनयोऽशुद्धः पञ्चमो...॥५/१४॥ .........१३८ निश्चयाद् व्यवहारे को...॥८/२०॥............... २१७
Loading... Page Navigation 1 ... 374 375 376 377 378 379 380 381 382 383 384