Book Title: Dravya Gun Paryayno Ras Part 02 Adhyatma Anuyog
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
૬૬૫
द्रव्यानुयोगपरामर्शना सोडनो पूर्वभाग....। शाखा/सोड ॥
પૃષ્ઠ
द्रव्यानुयोगपरामर्शना खोडनो पूर्वभाग....॥ शाखा / सोऽ ॥
પૃષ્ઠ
. १५१
घृतशक्तिर्यथा शस्ये...॥२/७॥
३९
४८१
चरणशून्यः श्रावकः यच... ।। १५/२-१२॥. ६५ चेतनतादयचत्वारः स्वजात्या....॥११/४॥ ४३ | चेतनभाव एकान्ताद्...॥१२/२॥
३१२
३३४
३३१
४६४
४७४
कर्मोपाध्यनपेक्षे तु सन्नित्यः...॥६/५॥ कल्याणविजयवाचकवरेण्यो हीर....॥१७ /६ ॥ । .... ६३५ काञ्चनं कुण्डलीभूतम्...॥३/३॥ कार्यभेदे हि शक्तिस्तु....॥२/९॥ कालो द्रव्यं न, पर्यायो....॥१०/१० ॥ ... २८७ चैतन्यव्यवहारः स्यात्... ॥१२/१॥ केवलज्ञानभावो हि जीवो...। ..112/211 १९४ जडा हिताऽपेताः स्वीया... ॥१५ / २-३ ॥ कैवल्यं शुद्धभावो ह्यशुद्ध...॥१२/९॥ . ३५० जडास्ते जिनशासने सत्य... ॥ १५ / २-९|| ..... क्रियामात्रकृतः कर्मनाशो दर्दुर... । १५/१-५॥ .. ४५३ जन्म - नाशानुवृत्त्यैव भूतादि....॥९/११॥ क्षेत्र-कालादियोगेन भवन्ति ॥४/९ ॥ ११० जन्म-व्यय-ध्रुवत्वैर्हि परिणामः .. H:...118/211. २३१ खद्योततुल्या क्रिया विज्ञानं...॥१५/१-४॥ ......४५१ | जीतविजयवाचकेन्द्र आसीत्....॥१७/८॥ खलोऽत्र द्वेष्टि मानाद् यदि... ॥ १६ / ७॥ . ...... ४९८ जीवाजीवौ हि सिद्धान्ते.... ॥ १०/११ ॥ गुण-गुण्यादिभेदस्वभावः संज्ञा...॥११/१० ॥ ३२३ जैनी गीर्बहुधा व्याप्ता...॥६/२॥ गुण- पर्यायभाग् यत्तु ...॥२/१॥ २८ | ज्ञान- चरणगुणहीनो ज्ञानं...।। ...॥१५/२-११॥ ...४७८ गुण-पर्याययोरोघशक्तिर्द्रव्येऽखिले...॥२/६॥ ....... ३८ | ज्ञानं दृष्टिः सुखञ्च वीर्य ... ॥११/३॥
......... २४७
६३७ २८८
. १४८
३०९
४७३ ज्ञानमात्मगुणः परः ज्ञानं ॥ १५ / १-८ ॥
४५८
४६२
............ ४९५
गुणप्रियसन्निधाने स्थानाप्तये॥१५/२-८ ॥ गुणभेदा अधुना प्रोच्यन्ते॥११/१ ॥ ३०६ ज्ञानशून्या सत्क्रिया क्रियारहितं...॥१५/१-३॥ ..४४९ गुणभेदाः स्वभावस्य...॥१३/१८॥ . ४०५ ज्ञानस्वभावतोऽसद्धि भासते...||३ / ११॥ .......... ८१ गुणविकाराः पर्यया इत्युक्त्वा....॥१४/१७॥.....४३७ ज्ञानोपेता मुनयो ये हि...॥१५/२ - १॥ गुणस्य ह्यतिरिक्तत्वे गुणार्थिको...॥२/१२॥ ...... ५१ | तच्छिष्यः पण्डितवरलाभविजयः....॥१७/७|| ...६३६ गुणाद्यभेदतो द्रव्यभेद...||३/६॥ ७१ ततचैवाऽसतो ज्ञप्ति:, जन्म... ॥ ३/१४ ॥ . ८६ गुणे द्रव्योपचारो हि... ॥७/१०॥ . १७८ ततोऽपि सर्वाऽघवृन्दनाशे ...॥१६/६॥. गुणे हि पर्ययारोपो... ॥७/११॥ . १७९ तत्त्वार्थ- सम्मतिग्रन्थौ वरौ... ॥१/९॥ गुरु-श्रुतानुभवबलात् कथितो....॥१५/१-१॥ .. ४४५ तत्त्वार्थे द्वे मते धर्म...॥१०/१३ ॥ गुरुगमत एतदर्थो ज्ञेयो....॥१६/२॥ ........... ४८९ तत्त्वार्थे हि नयाः सप्त... ॥८/९॥ घट - मौलि सुवर्णार्थी व्ययो....॥९ / ३ ॥ . २३२ तत्पट्टप्रभाकरो विजयसेनसूरिः...॥ १७/२॥ घटध्वंसाऽपृथग्मौलिजन्मन्येकैव॥९/८॥ २४१ तत्पट्टे विजयदेवसूरीश्वरो हि... ॥१७/३॥ घटव्ययः किरीटस्य जन्मैव....॥९/४ ॥ . २३४ तत्र ज्ञेयः स्वजातीया...॥७/१३॥ घटादि द्रव्यमाधार आधेयौ ॥२/१५॥ ५६ तत्राऽप्यभेद-भेदोक्तौ जयेत्... ॥४/७॥
२३
२९१
२०१
६३१
६३२
१८१
१०६
...
परिशिष्ट - ७
..........
.......
.........
Loading... Page Navigation 1 ... 373 374 375 376 377 378 379 380 381 382 383 384