Book Title: Dravya Gun Paryayno Ras Part 02 Adhyatma Anuyog
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 366
________________ ૬૫૬ (परिशिष्ट-3) KW साक्षिपाठा अनेकेऽत्र ये रासस्तबके गताः | वर्णक्रमानुरोधेन सूचिः तेषां हि दर्श्यते ।। દ્રવ્ય-ગુણ-પચાસના દબામાં આવેલા સાક્ષીપાઠોની અકારાદિક્રમથી સૂચિ ) 20 Alus .................................. | 24t 0416 ..................................... पृष्ठ अकम्मस्स ववहारो ण विज्जइ... | आदावन्ते च यन्नास्ति..... (प.द.१३/६८) ..... ४३ (आ.१/३/१/सू.११०) ..............३५५ आदीपमाव्योम समस्वभावं.... अगीयत्थस्स वयणेणं....(ग.प्र.४६).............४७६ | (अन्ययोग.द्वा.-५) ......................२२९ अगीयत्थ-कुसीलेहि...(ग.प्र.४८)...............४७४ आयण्णया महाणो... (पञ्चकल्पभाष्य-१६१६) .. ११ अगुरुलघुपर्यायाः...(आ.प.पृ.११) .............. ३०६ आया सामाइए, आया....(भ.सू.१/९/२४).... २२० अचरमपरिअट्टेसू कालो....(वि.प्र.४/१९) ....... ४१ | इक्किक्को य सयविहो....(आ.नि.७५९) .......... २०१ अणु दुअणुएहिं दव्वे...(स.त.३.३९).... २६०,४३४ | उज्जुसुअस्स एगो अणुवउत्ते....(अनु.सू.१५) .... २०५ अण्णोण्णाणुगयाणं 'इमं व....(स.त.१.४७) ....३८७ | उत्पाद-व्यय-ध्रौव्ययुक्तं सद् (त.सू.५.२९)......२४३ अत्थि समए एगगुणो....(स.त.३/१३).......... ५० | उपचारबहुलो विस्तृतार्थो.... (त.सू.भा.१.३५) . २१६ अधनेन धनं प्राप्त... (चा.नी.श.८१) ............ २२ | उप्पजमाणकालं उप्पण्णं....(स.त.३.३७)....... २५० अनेकान्तेऽप्यनेकान्तः तत्रा.... (पशुपालमत) ....१०० | उप्पाओ दुविअप्पो, पओग....(स.त.३.३२).... २५८ अन्नोन्नं पविसंता देंता....(पञ्चास्ति.७) .......... ३२५ | एएहिं दोहिं ठाणेहि....(सू.कृ.श्रुतस्कन्ध २.५.९) ११ अन्योऽन्यपक्षप्रतिपक्षभावाद् यथा.... | एकविंशतिभावाः स्युर्जीव-पुद्गल... (अन्ययोग. ३०). ...................... ८८ (आ.प.पृष्ठ-५)................... ३६२,३९१ अरसमरूवमगंध, अव्वत्तं.... (स.सा.४९ + | एगगुणकालए (भ.सू.५/७/२१७)............... ५० प्र.सा.१७२+नि.सा.४६+भा.प्रा.६४+ | एगत्तं च पुहुत्तं च....(उत्त.२८/१३)............४२७ प.का.स.१२७) .........................२९९ एगसमयम्मि एगदवियस्स....(स.त.३/४१) ..... २५७ अर्पितानर्पितसिद्धेः (त.सू.५/१३)............... २०३ | एगे आया (स्था.१/१/२) ..................... २२० असदकरणादुपादानग्रहणात्....(सा.का.९)........ ७३ अस्मिन् हृदयस्थे सति....(षोडशक-२/१४) ...४९३ | एवं सत्तविअप्पो, वयणपहो.....(स.त.१/४९)..११५ कई णं भंते ! दव्वा....(भग.२५/४/७३४) .... २८९ अहम्मो ठाणलक्खणो...(उत्त.२८/९) .......... २७८ अहाकम्माणि भुंजंति...(सू.कृ.श्रुतस्कन्ध २.५.८). ११ । कर्तुमिच्छोः श्रुतार्थस्य.... (ल.वि.पृ.४९, यो.दृ.स.३) ........ २०,४७८ आकाशमवगाहाय, तदनन्या.. (सि.द्वा.द्वा. १९-२५) ..................२९० क्वमन्या दृष्टत्वम्... ) ..२९. क्वेदमन्यत्र दृष्टत्वम्...( ) ........................ ९८ आगासाईआणं तिण्हं पर...(स.त.३.३३).......२६३ | कल्पनागौरव यत्र.... ( ) ..................... २४१ आदावन्ते च यत्नास्ति.....(माण्डू. १/६) ....... ८६ | कालश्चेत्येके...(त.सू.५/३८)............ २९०,२९७ ૧. પ્રસ્તુત સાક્ષીપાઠોના અકારાદિક્રમમાં )માં દશવિલ સંકેતોના સ્પષ્ટીકરણ માટે यो परिशिष्ट - ६.

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384