Book Title: Dravya Gun Paryayno Ras Part 02 Adhyatma Anuyog
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
• परिशिष्ट-3 .
૬૫૭
......१४
24nd साक्षी46 ................................................ | 24nd साक्षीus .............. किं गीयत्थो केवली? चउविहे...
|ते हुंति परावेक्खा , वंजय....(भा.रह.३०) ....... ३१६ (बृ.क.भा.१/९६२) ....................४५७ | सणपक्खो सावय....(आ.नि.११६५)..........४८१ किं स्यात् सा चित्रतैकस्यां...(प्र.वा.२/२१०) .. २३९ | दव्वंतरसंजोगाहि केई दवियस्स.... किञ्चिच्छुद्धं कल्प्यमकल्प्यं....(प्रशमरति-१४५).. १२ (स.त.३/३८) ....
.२६० किमयं भंते ! कालो ति... (जीवा.)........... २८८ | दाणाइआ उ एयम्मि चेव.... केवलनाणे दुविहे पण्णत्ते...
(वि.वि.प्र.६/२०).
. २७४ (स्था.सू.२/१/७१)..................... २५२ दुविहे आगासे पण्णत्ते....(स्था.२/१/७४, गईपरिणयं गइ चेव केई.....(स.त.३/२९) ...... ९९| भ.सू.२/१०/१२१+२०/२/६६३) .... २८४ गीयत्थस्स वयणेणं...(ग.प्र.४४) ................४७६ | दूरे ता अण्णत्तं गुणसद्दे चेव...(स.त.३/९)...... ४८ गीयत्थो य विहारो....(ओ.नि.१२२) ............ १८ | देशं कालं पुरुषमवस्था.....(प्र.र.१४६).......... १२ गीर्वाणभाषासु विशेषबुद्धि.... ( ) ..............४८७ | | दो उण णया भगवया....(स.त.३/१०) ......... ४९ गुण-पर्यायवद् द्रव्यम् (त.सू.५/३७) ......... २८,५१ | दोहि वि णयेहि णीअं,... गुणओ उवओगगुणे....(भ.सू.२/१०/११८) .... ५० (स.त.३/४९, वि.आ.भा.२१९५) .....१२९ गुणविकाराः पर्याया (आलाप.पृ.६).............. ४५ द्रव्यं पर्यायेभ्योऽस्ति...( ).......................२०५ गुणसद्दमंतरेण वि, तं....(स.त.३/१४) .......... ५० धम्मो अधम्मो आगासं...(उत्त.सू.२८/८)......२८७ गुणाणमासओ दव्वं एगदव्व....(उत्त.१/४८) ...४०० धर्माधर्माकाशाद्येकैकमतः...(प्र.र.२१४)......... २८७ गुरुदोषाऽऽरम्भितया लघ्व....(षो.१/९)........... ८ धर्माधर्माकाशान्येकैकमतः परं... चरण-करणप्पहाणा,....(स.त.३/६७) ....... ६,११७ | (प्र.र.२१४).............................२७६ चिन्तामणिः परोऽसौ तेनेयं....
| न हि दृष्टेऽनुपपन्नं.... (ल.वृ.१/२७) ............ ९८ (षोडशक-२/१५)......................४९३ न हि प्रत्यक्ष....( ) .................... ..... ९८ छण्हं तह पंचण्हं....( ).......................२०९ नव नयाः....(आ.प.पृ.६) ......................२१३ जं च पुण अरहा तेसु....( ).................... ४९ | नाणं च दंसणं चेव, चरित्तं.... जं च पुण अरिहया....(स.त.३/११) ........... ४९ (उत्त.२८/११, न.त.५) ................३११ जं वत्तणाइरूवो, कालो...(ध.स.३२)........... २९० | नाणाहिओ वरतरं हीणो...(उ.माला.४२३) ....... १४ जह दससु दसगुणम्मि....(स.त.३/१५) ......... ५० | | नाऽसतो विद्यते भावः...(भ.गीता अ.२.१६).... ४१ जे संघयणाइया भवत्थ....(स.त.२/३५) ....... २५२ | नौश्च खलजिह्वा च.... जो जाणदि अरिहंते.....(प्र.सा.१/८०) ......... १६ | (सूक्तमुक्तावली-३१/२०, ज्ञानमेव परं मोक्षः.... ( )......................४८२ कवितामृतकूप-१०).................४९८ ज्ञानादिगुणोपेता महान्तः...( ) ..................६३७ | पढमं नाणं तओ दया....(द.वै.४/१०).........४७६ तद्भावाऽव्ययं नित्यम् (त.सू.५/३०) ..... २३२,३१७ | पढमसमय-सजोगिभवत्थकेवलनाणे.... तात्त्विकः पक्षपातश्च भाव....(यो.दृ.स.२२३) ...४५१ | (स्था.२/१/६०, न.सू.८५) ............४१८
Loading... Page Navigation 1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384