Book Title: Diksha Vidhi
Author(s): Naychandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
સમ્યકત્વ
Dodboन
આલાવો.
સમ્યક્તનો આલાવો : મુમુક્ષુ પહેલાં કદી નાણ ન ફર્યા હોય તો સમ્યકત્વનો આલાવો ઉચ્ચરોવવો તે આ પ્રમાણે
ખમાસમણ દઈ, ઈચ્છકારિ ભગવન્! પસાય કરી સમ્યકત્વ આલાપક ઉચ્ચરાવોજી, ગુરુ નવકાર ગણવાપૂર્વક સમ્યક્ત્વનો આલાવો ત્રણ વાર ઉચ્ચરાવે. (આલાવાની પહેલાં ત્રણવાર એક નવકાર બોલવો)
अहन्नं भंते तुम्हाणं समीवे, मिच्छत्ताओ पडिक्कमामि सम्मतं उवसंपज्जामि, तं जहा दव्वओ खित्तओ कालओ, भावओ तत्थ दव्वओ णं मिच्छत्तकारणाई पच्चक्खामि सम्मत्तकारणाई उवसंपज्जामि, नो मे कप्पइ अज्जप्पभिइ अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा, अन्नउत्थिअपरिग्गहिआणि वा अरिहंतचेइआणि, वंदित्तए वा, नमंसित्तए वा, पुचि अणालवित्तएण, आलवित्तए वा, संलवित्तए वा, तेसिं असणं वा, पाणं वा खाइमं वा, साइमं वा दाउं वा, | अणुप्पदाउंवा, खित्तओ णं, इत्थं वा अन्नत्थं वा; कालओ णं जावज्जीवाए, भावओ णं जाव गहेणं न गहिज्जामि, जाव छलेणं न छलिज्जामि जाव संनिवाएणं नाभिभविज्जामि, जाव अन्नेण वा केण वि रोगायंकाइणा कारणेणं एस परिणामो न परिवडइ ताव मे एयं सम्मं दंसणं नन्नत्थ रायाभिओगेणं, गणाभिओगेणं, बलाभिओगेणं, देवाभिओगेणं, गुरुनिग्गहेणं,
| वित्तिकंतारेणं, वोसिरामि.
bod દીક્ષા વિધિ (8
अरिहंतो महदेवो, जावज्जीवं सुसाहूणो गुरुणो । जिणपन्नत्तं तत्तं, इअ सग्म्मत्तं मए गहियं ॥ नित्थारगपारगा होह, (शिष्य-तहति.) છેવટે “અરિહંતો' એ ગાથા ત્રણ વાર ઉચ્ચરાવીએ
doodoodoodDo000000000ood
bodl 000
Do/
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28