Book Title: Diksha Vidhi
Author(s): Naychandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
एग-दिवसंपि जीवो, पव्वज्जमुवागओ अनन्नमणो । जइवि न पावइ मुक्खं अवस्स वेमाणिओ होइ ॥१॥ त्वं धन्योऽसि महात्मन् ! येनासौ पारमेश्वरी दीक्षा । लब्धा संप्रति यदसावतिदुष्प्रापाऽऽगमेऽभिहिताः ॥२॥ याता यान्ति ह्यास्यन्ति मुक्तिपुरीं च ये समे । ते दीक्षाप्रभावाद्धि तस्माद् दीक्षां समाचर ॥३॥ तदिमां चिन्तामणिकाम - धेनुकल्पद्रुमोपमां लब्ध्वा । दीक्षां क्षणमपि कार्यो नहि प्रमादस्त्वया तस्याम् ॥४॥ अधुवं जीवियं नच्चा सिद्धिमग्गं विआणिया । विणिअट्टिज्ज भोगेसु आउं परिमिअमप्पणो ॥५॥ शरीरमाहु नावत्ति जीवो वुच्चइ नाविओ । संसारो अण्णवो वत्तो जं तरन्ति महेसिणो ॥६॥ तावत् भवन्ति संसारे पितरः पिण्डकांक्षिणः । यावत् कुले विशुद्धात्मा यतिः पुत्रो न जायते ॥७॥
Jain Education International 2010 05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28