SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ एग-दिवसंपि जीवो, पव्वज्जमुवागओ अनन्नमणो । जइवि न पावइ मुक्खं अवस्स वेमाणिओ होइ ॥१॥ त्वं धन्योऽसि महात्मन् ! येनासौ पारमेश्वरी दीक्षा । लब्धा संप्रति यदसावतिदुष्प्रापाऽऽगमेऽभिहिताः ॥२॥ याता यान्ति ह्यास्यन्ति मुक्तिपुरीं च ये समे । ते दीक्षाप्रभावाद्धि तस्माद् दीक्षां समाचर ॥३॥ तदिमां चिन्तामणिकाम - धेनुकल्पद्रुमोपमां लब्ध्वा । दीक्षां क्षणमपि कार्यो नहि प्रमादस्त्वया तस्याम् ॥४॥ अधुवं जीवियं नच्चा सिद्धिमग्गं विआणिया । विणिअट्टिज्ज भोगेसु आउं परिमिअमप्पणो ॥५॥ शरीरमाहु नावत्ति जीवो वुच्चइ नाविओ । संसारो अण्णवो वत्तो जं तरन्ति महेसिणो ॥६॥ तावत् भवन्ति संसारे पितरः पिण्डकांक्षिणः । यावत् कुले विशुद्धात्मा यतिः पुत्रो न जायते ॥७॥ Jain Education International 2010 05 For Private & Personal Use Only www.jainelibrary.org
SR No.600146
Book TitleDiksha Vidhi
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages28
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy