Book Title: Dharmsangraha Author(s): Manvijayji, Yashovijay Upadhyay, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ Jain Education In शास्त्रोक्तिसिद्धत्वात्, आशातनाकरणं तु पुरुषैरपि वर्जनीयमेव, परमाशावनाविरहकाले न कार्य धर्मकार्य धर्मार्थनिरित्यूचानस्मः कैवानूचानातेति समीक्ष्यं समीक्षकैः इत्यादयोऽवेकेऽत्र प्रेक्षणीयाः यवतां विषयाः, यतो ज्ञानदर्शनचारित्राणामनविचारता प्रकर्षप्रकर्षतरशुद्ध्यविगमश्च स्यातां ग्रन्थे चात्राधिकारचतुष्टयमातेने, तत्राद्योऽधिकारः सामान्यगृहस्थधर्मवर्णनचणः द्वितीयः सम्यक्त्वमूलकद्वादशत्रता दिवर्णनेन विशेषश्रावकधर्मवर्णकः तृतीयः सापेक्षनिरपेक्षयतिधर्मस्वरूपनिवेदक : तुर्यस्तु निरपेक्षयतिधर्मविवेचनचतुरः, अत्र चाद्ययोराविर्भावमाधायोपरतं यत् तत्र कारणं श्रीमदागमानां तत्समितिद्वारा यन्मुद्रणं प्रारेभे तत्सभासद्भिस्तत्र यावद्वाचनं मुद्रणस्याशक्यत्वेऽपि किश्वित् साहाय्यं विधातुमेतत्संस्थाधिकारिभिः अन्यन्मुद्रणं गौणीकृत्यागमानामेोन्मुद्रणमिव मुद्रणं व्यधायि, वाचकेभ्यः समर्पणमप्यागमानां समितावुपविष्टभ्यः कृतमत एव उभयतोऽपि कार्यमाणे मुद्रणे यदा यावद्वाचनं मुद्रयितुं नापारि तदा सार्द्धवर्षद्वयं वाचयित्वा साधुसमित्या सार्धवर्षद्वयस्य गृहीतो विराम आगमवाचनायां भविष्यति चोदयः षट्सप्तत्यधिकैकान्नविंशती शतेषु श्रीसिद्धाद्यधित्यकायां वैशाखशुकुषष्ठयां अधिनिवेशनेनेति च निर्णीतं साधुसमित्या, तत एव शेषाधिकारद्वयमयमुत्तरार्द्धमिदमाविर्भावितं चिरकालेन तत् क्षन्तव्यमेतत्पूर्वभागग्राहकैः, अत्र चोद्धारे श्रीमतां सिद्धिविजयाभिधानां प्रज्ञांशवर्याणां पुस्तकं शुद्धप्रायं श्रीमद्भिर्यशोविजयोपाध्यायैः स्वयं टिप्पित टिप्पणयुतं प्राप्यानायासेनैव मुद्रणमेतत् जातं, द्वितीयं तु जैनानन्दकोशगं प्रायः शुद्धं नूतनं च लब्धाभ्यामाभ्यां कृतेऽपि स्वमत्यनुसारेण शोधनकर्मणि स्खलनाप्रचुरत्वात् छद्मस्थताया विशेषतोऽस्मादृशां प्रमादमग्नानामिति ज्ञापनीया अस्मभ्यं स्खलना यतो द्वितीयावृत्तावुन्मार्जयिष्यामस्ताः । श्रीमहोपाध्यायाः श्रीमद्धीरसुरित: For Private & Personal Use Only v.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 398