________________
श्रीधर्म
॥७॥
Jain Education Inte
२४ श्रावक दिनचर्या १२३-२३८
नमस्कारपरावृत्तिः प्रत्याख्यानं स्नानं त्रितीर्थ्यादिक्रिया पूजाविधिः स्नात्रविधिः चैत्यवंदनं [सविवरणं] १६३ २५ देवाशातनाः देवद्रव्यरक्षा प्रत्याख्यानं वन्दनके १९८ स्थानानि ३३ आशातनाः आलोचनासूत्रं प्रत्याख्यानानि विकृतिगतानि १६४-१९२
२६ व्यवहारशुद्धिः देशादिविरुद्धत्यागः उचिताचरणं नवधा १९६-२०६
२७ भोजनं दानं च २०४-२०७
२८ सान्थ्यो विधि ः २०७
२९ चतुर्दश्यां पाक्षिकसिद्धिः २०९
३० स्थापनाचार्यसिद्धिः २१०
३१ देववंदनं प्रतिक्रमणं पञ्चधा आवश्यकषटूसिद्धिः २११ ३२ श्रावकप्रतिक्रमणसूत्रव्याख्या २२३-२३६
३३ रात्रिकृत्यं निद्राछेदे भावना २३६
३४ पर्वकृत्यानि चातुर्मासिककृत्यानि वार्षिककृत्यानि यात्रात्रिकं आलोचनास्वरूपं २३८
३५ जन्मकृत्यानि चैत्यविधिः बिम्बविधिः प्रतिष्ठाविधिः २५१ ३६ दीक्षादापनं पदप्रतिष्ठापनं पुस्तकलेखनं २५७
३७ प्रतिमाः २५७ १३ अधिकारे
१ प्रव्रज्यार्हगुणाः (१६) १
२ प्रव्रज्याया अनर्हाः ३
३ प्रवाजकगुणाः (१५) ७
४ प्रव्रज्याविधिः ११
५ व्यवहारप्रव्रज्याया गुणाः १२
६ यतिधर्मः ( लिङ्गानि ७ ) १४
७ ग्रहणशिक्षा १७
For Private & Personal Use Only
संग्रहः
विषयानु.
॥ ७ ॥
Jainelibrary.org