________________
६ आदिधार्मिकलक्षणानि १३ ७ योगदृष्टयः १४-१६ ८ देशनाविधिः १६-२८ ९ ग्रहणयोग्यतायां २१ गुणाः २८
२ अधिकारे १ सम्यक्त्वलक्षणं ३१ २ सम्यक्त्वभेदाः ३२-३८ ३ मिथ्यात्वभेदाः ३९-४१ ४ सम्यक्त्वलक्षणानि ४१-४२ ५६७ भेदाः सम्यक्त्वस्य ४३-४७ ६ भावश्रावकलक्षणानि ४७-४९ ७ सम्यग्दृष्टिकार्याणि ५० ८ अभ्यासार्थ विरतिः ५१ ९ अणुव्रतग्रहणविधिः ५२-५३
१० अणुव्रतस्वरूपं सामान्येन ५४ ११ श्रावकवतभङ्गाः ५५-५७ १२ प्रथमाद्यणुव्रतस्वरूपं ५८-५९ १३ व्रतभङ्गकोष्ठकानि ६०-६६ १४ गुणव्रतस्वरूपं ७०-८३ १५ द्वाविंशतिरभक्ष्याणि ७२ १६ द्वात्रिंशदनन्तकायाः ७५-७७ १७ सचित्ताचित्तव्यक्तिः ७७-७९ १८ चतुर्दश नियमाः ८०-८१ १९ शिक्षाव्रतानि ८४-९५ २० सम्यक्त्वव्रताद्यतिचाराः ९६-११७ २१ ३६३ पाखण्डिनः ९८ २२ कर्मादानानि १०८-११२ २३ सप्तक्षेत्री ११८-१२२
J
ध.सं.स.२
For Private Personel Use Only