Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ सुप्रातिवेश्मिके स्थानेऽनतिप्रकटगुप्तके । अनैकनिर्गमद्वारं, गृहस्य विनिवेशनम् ॥७॥ पापभीरुका ख्यातदेशाचारप्रपालनम् । सर्वेष्वनपवादित्वं, नृपादिषु विशेषतः ॥ ८॥ आयोचितव्ययो वेषो, विभवाद्यनुसारतः । मातापित्रर्चनं सङ्गः, सदाचारैः कृतज्ञतौ ॥९॥ अजीर्णेऽभोजनं काले, भुक्तिः सात्म्यादलोल्यतः । वृत्तस्थज्ञानवृद्धार्हा, गर्हितेष्वप्रवर्त्तनमें ॥१०॥ भर्त्तव्यभरणं दीर्घदृष्टिर्द्धर्मश्रुतिर्दया । अष्टबुद्धिगुणैर्योगः, पक्षपातो गुणेषु च ॥ ११ ॥ सदाऽनभिनिवेशश्च, विशेषज्ञानमन्वहम् । यथार्हमतिथौ साधौ, दीने च प्रतिपन्न ॥ १२ ॥ अन्योऽन्यानुपघातेन, त्रिवर्गस्यापि साधन । अदेशाकालाऽचरणं, बलाबलविचारणमे ॥ १३ ॥ | यथार्ह लोकयात्रा चे, परोपकृतिपाटवम् । हीः सौम्यतों चेति जिनैः, प्रज्ञप्तो हितकारिभिः॥१४॥ दशभिः कुलकम् 'तत्र' तयोः सामान्यविशेषरूपयोः गृहस्थधर्मयोर्वक्तुमुपक्रान्तयोर्मध्ये 'सामान्यतो गेहिधर्मः' इति अमुना प्रकारेण 'हितकारिभिः' परोपकरणशीलैर्जिनरहद्भिः 'प्रज्ञप्त' प्ररूपित इत्यन्तेन संबन्धः । स च in Education a l For Private & Personel Use Only C M jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 522