Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ धर्म संग्रह. । सादिबलेन । स्थानमेव विशिनष्टि ‘सुप्रातिवेश्मिके' इति, शोभनाः शीलादिसंपन्नाः प्रतिवेश्मिका यत्र तस्मिन् , कुमातिवेश्मिकत्वे पुनः 'संसर्गजा दोषगुणा भवन्ति' इति वचनात् निश्चितं गुणहानिरुत्पद्यत इति तनिषेधः, दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रसिद्धाः “खरिआ तिरिक्खजोणी, तालायरसमणमाहण सुसाणा । वगुरि अहवा गुम्मिअ, हरिएस पुलिंद मच्छिंदा । १ । पुनः किंभूते स्थाने? 'अनतिप्रकटगुप्तके' अतिप्रकट मसंनिहितगृहान्तरतयाऽतिप्रकाशं, अतिगुप्तं गृहान्तरैरव सर्वतः सन्निहितैरनुपलक्ष्यमाणद्वारादिविभागत४यातीव प्रच्छन्नं, तदेवातिगुप्तकं खार्थिकाकः(कोऽण) नातिप्रकटम् अनतिप्रकटं,नातिगुप्तकमनतिगुप्तकं, ततोऽनति प्रकटं चाऽनतिगुप्तकं चेति द्वन्द्वस्तस्मिन् , अतिप्रकटे स्थाने क्रियमाणं गृहं परिपार्श्वतो निरावरणतया चौरादयो। निःशङ्कमनसोऽभिभवेयः, अतिगुप्ते च सर्वतो गृहान्तरैर्निरुडत्वान्न खशोभां लभते, प्रदीपनाद्युपद्रवेषु च दुःखनिर्गमप्रवेशं च स्थात् ७॥॥७॥ तथा पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भीरुकता भयं, तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वद्यूतरमणादीनि इहलोकेऽपि सकललोकसिहविडम्बनानि, अदृष्टापायकारणानि मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्तीति दृष्टादृष्टापायहेतुभ्यो दूरमात्मनो व्यावर्त्तनमिति तात्पर्यम् । ८। तथा ख्यातस्य प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजनाच्छादनादिचित्रक्रियात्मकस्य प्रपालनमनुवर्तनं| तदाचारातिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेनाकल्याणलाभः स्यादिति, पठन्ति चात्र लौकिकाः Jain Education Nepal For Private & Personal Use Only (old.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 522