Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
घ० सं० २
Jain Education In
- " यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् । तथापि लौकिकाचारं, मनसापि न लङ्घयेत् ॥ १ ॥” इति९ | तथा सर्वेषु जघन्योत्तममध्यमभेदेषु जन्तुषु अपवादोऽश्लाघा तं करोतीत्येवंशी लोऽपवादी तत्प्रतिषेधादनपवादी तस्य भावस्तत्त्वं अपवादाभाषणमित्यर्थः । परापवादो हि बहुदोषः यदाह वाचकचक्रवर्ती - 'परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् । १ । तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् किं पुनः नृपामात्यपुरोहितादिषु बहुजनमान्येषु ? । नृपाद्यवर्णवादात्तु प्राणनाशादिरपि दोषः स्यात्, अत उक्तं 'नृपादिषु विशेषत इति' १० ॥८॥ तथा आयस्य वृद्ध्यादिप्रयुक्तधनधान्याद्युपचयरूपस्योचितश्चतुर्भागादितया योग्यो वित्तस्य व्ययो भर्त्तव्य भरणख भोगदेवातिथिपूजनादिषु प्रयोजनेषु विनियोजनम् । तथा च नीतिशास्त्रं - पादमायान्निधिं कुर्यात्, पादं वित्ताय घट्टयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥ केचित्त्वाहुः - आयादर्द्ध नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥ १ ॥ आयानुचितो हि व्ययो रोग इव शरीरे (रं) कृशीकृत्य विभवसारमखिलव्यवहारासमर्थ पुरुषं करोति, पठ्यते च - आयव्ययमनालोच्य, यस्तु वैश्रमणायते । अचिरेणैव कालेन, सोऽत्र वै श्रमणायते । १ । ११ इति । तथा विभवादीनां वित्तवयोऽवस्थानिवासस्थानादीनामनुसारत आनुरूप्येण वेषो वस्त्राभर णादिभोगः, लोकपरिहासाद्यनास्पदत्तया योग्यो वेषः कार्य इति भावः । यो हि सत्यप्याये कापण्याायं न करोति, सत्यपि (च) वित्ते कुचेलत्वादिधर्मा भवति, स लोकगर्हितो धर्मेऽप्यनधिकारी स्यात्, प्रसन्नने
For Private & Personal Use Only
ainelibrary.org
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 522