Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
NAACROSSAGASCIEAA545
विक्रान्तस्तालजङ्घश्च भृगुषु २, लोभादैलश्चातुर्वर्ण्यमभ्याहारायमाणः, सौवीरश्चाजबिन्दुः ३, मानाद्रावणः परदारान् प्रार्थयन् , दुर्योधनो राज्याझंशं च ४, मदादम्भोद्भवो भूतावमानी, हैहयश्चार्जुनः ५, हर्षाद्वातापिरगस्त्यमभ्यासादयन् , वृष्णिसङ्घश्च द्वैपायनमिति ६।४ (तथा)इन्द्रियाणां श्रोत्रादीन्द्रियाणांजय अत्यन्ताऽऽसक्तिपरिहारेण स्वखविकारनिरोधः, इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति, यदाह-'आपदांकथितः पन्था, इन्द्रियाणामसंयमः । तजयः सम्पदा मागों, येनेष्टं तेन गम्यताम् । १। इन्द्रियाण्येव तत्सर्व, यत्खर्गनरका-15 वुभौ । निगृहीतानि सृष्टानि, वर्गाय नरकाय च ।२।' इति सर्वथेन्द्रियजयस्तु यतीनामेव, इह तु सामान्यतो गृहस्थधर्म एवाधिकृतस्तेनैवमुक्तं युक्तमिति ५। तथा उपप्लुतं वचक्रपरचक्रविक्षोभात् दुर्भिक्षमारीतिजनविरोधादेश्चास्वस्थीभूतं यत् स्थानं ग्रामनगरादि तस्य विवर्जनं परिहरणम्, अत्यज्यमाने हि तस्मिन् धर्मार्थकामानां पूर्वार्जितानां विनाशेन नव्यानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् ६॥६॥ तथा न विद्यन्ते नैकानि बहूनि निर्गमद्वाराणि निःसरणमार्गा यत्र यथा स्यात्तथा, गृहस्य अगारस्य, विनिवेशनं स्थापनं, बहुषु । हि निर्गमेषु अनुपलक्ष्यमाणनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवः स्यात्, [अत्र चानेक-18 द्वारताया निषेध(धे)नविधिराक्षिप्यते, ततः प्रतिनियतहारसुरक्षितगृहो गृहस्थः स्यादिति लभ्येत] तथाविधमपि गृहं स्थान एव निवेशितुं युक्तं, नास्थाने । स्थानं तु शल्यादिदोषरहितं बहलदूर्वाप्रवालकुशस्तम्बप्रशस्तवर्णगन्धमृत्तिकासुखादुजलोद्गमनिधानादिमच । स्थानगुणदोषपरिज्ञानं च शकुनखमोपश्रुतिप्रभृतिनिमि-18
Jain Education
For Private & Personel Use Only
T
wjainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 522