Book Title: Dharmpariksha
Author(s): Yashovijay Maharaj, Bhuvanbhanusuri
Publisher: Andheri Gujarati Jain Sangh
View full book text
________________
રે
વિચારબિન્દુ-૧૦૮ ખેલ સ’મહુ
इति श्रीतपागच्छाधिराज भट्टारकश्रीहीर विजयसूरीश्वर शिष्योपाध्यायकल्याणविजयगणिसंतानीय पं० श्री नयविजयगणिशिष्योपाध्यायश्रीयशोविजय विरचितं स्वोपज्ञ धर्मपरीक्षावृत्तिवार्त्तिक' समाप्तम् ॥
एष बिन्दुरिह धर्मपरीक्षावाङ्मयामृतसमुद्रसमुत्थः ।
नन्दताद्विषकारविनाशी व्योम यावदधितिष्ठति भानुः ॥
इत्यादि सर्वमास बैठ भूडीने विचारी लेले इति विचारबिन्दुः संपूर्णः ॥
लिखितश्च संवत् १७२६ मिते पोषमासे चतुर्दश्यां तिथौ रविवारे श्रीस्तम्भतीर्थबन्दरे । श्रीरस्तु श्रीश्रमणसङ्घस्य श्रीः श्रीः श्रीः ॥
इति उपाध्याय श्रीजसविजयगणिकृत धर्मपरीक्षाग्रन्थगत विचारबिन्दुः संपूर्णः ॥
|| श्लो० सं. ६७६॥ परिशिष्ट : २
न्यायविशारद, न्यायाचार्य, महोपाध्याय श्रीमद् यशोविजयजी गणिवर्य द्वारा संग्रहोत
१०८ बोल संग्रह
[સૂચના– પ્રસ્તુતસંગ્રહની પાંડુલિપિનુ પ્રથમ પૃષ્ઠ ખાવાઈ જવાથી કે નષ્ટ થઈ ગયુ. હાવાથી નબર ૧ થી ૪ ના પ્રશ્ન આપ્યા નથી. આ જ કારણે આ ગ્રન્થા પ્રારભ પાંચમાં ખાલથી થઈ રહ્યો છે.]
' यथा छंदन उत्सूत्र बोल्यानो निर्धार नथी' एहवं लिख्युं छइ ते न मिलइ, जे माटइ' - आवश्यक व्यवहारभाष्यादिक ग्रंथमां यथाछंद उत्सूत्रचारीनई उत्सूत्रभाषी ज़ कहिओ छ । 'नियत उत्सूत्रथी अनियत त्सूत्र हलुउ' ज हुइ" एहवुं कहइ छइ' ते न घटई, जे माई' एक जातिनई पाप हिंसादिक आश्रवनी परिं नियतानियतभेदइ फेर कहिओ
नथी ॥ ५ ॥
' कीधां पापनुं प्रायश्चित्त तेह ज भवई आवई पणि भवांतरिं नावइ" एहवं लिख्युं छइ ते न घट, जे माटइ - पंचसूत्र चतुःशरणादि ग्रंथनइ अनुसार भवांतरना पापनुं पणि प्रायश्चित्त जणाई छइ ॥ ६ ॥
'अभव्य नई अनाभोगरूप एक ज अव्यक्तमिथ्यात्व हुइ' एहवुं व्याख्यान विधिशतकमां लिख्युं छइ ते अयुक्त, जे माटइ गुणस्थानकमारोहादिक ग्रंथइ अभव्यनइ व्यक्ताव्यक्त २ प्रकारिं मिथ्यात्व कहिउ छइ ॥ ७ ॥
वली तिहां एहवं लिख्यं छई, जे 'एकपुद्गलपरावर्त्त संसार शेष जेहनइ' हुई तेहनई ज व्यक्तमिध्यात्व कहिइ' ते सर्वथा न घटइ, ते (जे) माटइ तेहथी अधिक संसारी पणि पाखंडी व्यक्तमिथ्यात्वी ज कहिया छइ ॥ ८॥

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552