Book Title: Dharmaratnaprakaranam Author(s): Shantisuri, Publisher: Jain Granth Prakashak Sabha View full book textPage 6
________________ धर्मरनप्रकरणम् ॥ ३ ॥ विषयः ५ व्यवहार ६ रूपषड्विधकुशलस्य स्वरूप निरूपणम् तदुपरि पद्मशेखरभूपोदाहरणम् ५५ प्रस्तुतार्थोपसंहारः ५६ अन्येषां भावभावकलक्षणानां सूचनम् ५७-५९ एतेषां सप्तदशनामानि गाथा .... .... ६० स्त्रीति प्रथमभेदस्वरूपम ६१ इन्द्रिय इति द्वितीयभेदस्वरूपम् ६२ अर्थ इति तृतीयभेदस्वरूपम् ६३ संसार इति तुर्यभेदस्वरूपम् ६४ विषय इति पञ्चमभेदस्वरूपम् ६५ आरम्भ इति षष्ठभेदस्वरूपम् ६६ गेह इति सप्तमभेदस्वरूपम् **** ४०-४१ ४१ ४२ ४३ ४३ ४३ ४४ .... .... .... .... *** पत्राङ्कः **** ४४ ४४ ४५ ४५ ४५ गाथा विषयः ६७ दर्शनमित्यष्टम मेदस्वरूपम् ६८ गडरिकामवाह इति नवममेदस्वरूपम् तदुपरि विप्रोदाहरणम .... .... .... ६९ आगमपुरस्सरं प्रवृतिरिति दशममेदस्वरूपम् ७० यथाशक्ति दानादिप्रवर्त्तनमित्येकादशभेद हरणम् ७२ अरक्तद्विष्ट इति त्रयोदशभेदस्वरूपस् ७३ मध्यस्थ इति चतुर्दशभेदस्वरूपम् ७४ असम्बद्ध इति पञ्चदशभेदस्वरूपम् स्वरूपम् .... ७१ चिह्निक इति द्वादशभेदस्वरूपम् चितामणिमिव क्रियादुर्लभत्वे जयदेवस्य क्रियाकरणविद्दिकत्वे दत्तनैगमस्य चोदा .... .... **** पत्राङ्कः ४६ ४६ ४६ ४६ ४८ ४८ ४८ ५१ ५१ ५२ ৬ন৬ 13640676 अनुक्र मणिका ॥ ३ ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 178