Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 3
________________ ॥ धर्मरत्नप्रकरण-विषयानुक्रमः॥ गाथा पत्राङ्कः विषयः टीकाकारमङ्गलाचरणादि १ नमस्कारप्रयोजनादि २ मनुजत्वसद्धर्मयोर्दुर्लभत्वम् ... ३ धर्मरत्नदुर्लभत्वे दृष्टान्तयोजना ४ एकविंशतिगुणयुक्तस्तत्राप्तियोग्यः ..॥प्रथमवाच्यस्य विषयोपक्रमः॥ ५-७ एकविंशतिगुणानां नामानि ... ८ अक्षुद्र इति प्रथमगुणस्वरूपम् ... तदुपरि नारदपर्वतयोरुदाहरणम् ९ रूपवदिति द्वितीयगुणस्वरूपम् १० प्रकृतिसौम्य इति तृतीयगुणस्वरूपम् Gmcccm Mum गाथा विषयः तदुपरि अङ्गर्षिज्ञातम् ... ११ लोकप्रिय इति चतुर्थगुणस्वरूपम् तदुपरि सुजातसंविधानकम् १२ अक्रूर इति पञ्चमगुणस्वरूपम् ... १३ मीरूरिति षष्ठगुणस्वरूपम् .... ... तदुपरि सुलसदृष्टान्तम् १४ अशठ इति सप्तमगुणस्वरूपम् ..... १५ सुदाक्षिण्य इत्यष्टमगुणस्वरूपम्... तदुपरि क्षुल्लककुमाराख्यानम् ... १६ लज्जालुरिति नवमगुणस्वरूपम् तदुपरि चण्डरुद्रशिष्योदाहरणम् 96555555%

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 178