Book Title: Dharmaratnakar
Author(s): Jaysen, A N Upadhye
Publisher: Jain Sanskruti Samrakshak Sangh
View full book text
________________
१. श्लोकानुक्रमः ।
1
[ संक्षिप्तनामस्पष्टीकरणम् - अन. धर्मा. - अनगारधर्मामृत आत्मा - आत्मानुशासन; आरा--आराधना; गो. क. गोम्मटसार कर्मकाण्ड; पं.तं. पञ्चतन्त्र; पं. सं. - पञ्चसंग्रह; पु. सि. - पुरुषार्थसिद्धयुपाय; य. उ. - यशस्तिलक उत्तरार्ध; श्राव. - श्रावकाचार ; सम्मई - सम्मइसुत्त; हितो. - हितोपदेश. ]
The verses which have blank brackets against them are probably उक्तं च; but so far their source is not traced.
अकारादिहकारान्ताः अक्रूरता गुणापेक्षा अङगपूर्वरचितप्रकीर्णकं
अगप्रविष्टं गदितं अङ्गुष्ठादिकनिष्ठान्तन्यस्तैः अचरश्चरित्रनिलयै:
अचिन्तितं नाम परं
अच्छिन्नजीविताशायां ( आरा. )
अज्ञलोकबहुताप्रवर्तिनं
1267
410
1491
1589
1229
87
1511
1548
678
अज्ञविज्ञजनयोः
809
अज्ञाततत्त्वचेतोभिः (य. उ. ८०५ ) 1445
अज्ञानी यत्कर्म क्षपयति
432
1259
अणिनि दक्षाः कुशलाः अद्गुणेषु भावेषु ( . उ. ८२५ ) 1475 अतिप्रसक्तिप्रतिषेधनार्थ
1358
1463
अतिसंक्षेपाद्द्द्विविधः (पु.सि. ११५ ) 1078 अतो यथा केवलनायकानां अत्यन्तनिशितधारा (पु.सि. ५९ ) 959 अत्याज्यं द्रविणं अत्यारम्भवतां भवेत्
152
1166
अत्र सन्ति गृहिणः
अत्रामुत्रानर्थ संपादि
1630
857
287
379
अथ निश्चित्तचित्तौ (पु. सि. ११७ ) 1080
अथ न्यायागतं कल्प्यं
371
अत्रैव जल्पति जनः
अथ कालादि दोषेण
अथ वेदस्य कर्तारं
अथ शुभमशुभं वा ( ) अथापि तुषकण्डनात्
482
981
684
325
1521
1543
808
अदत्तः पररास्त्याज्यः
1052
1172 1174
अदुर्जनत्वं विनयः (य.उ. ९०६ ) 1590 अदृष्टावपि भूतानां अदृष्टेऽपि सूरौ अदैन्यासङ्गवैराग्य ( य. उ. १३५ ) 789 दो ऽनुगच्छन्ति अद्भिः शुद्धि निराकुर्वन् (य. उ. ४६९ ) 1185
1273
अथाप्यनारम्भवतः
अथाभिनीय स्मृति
अल्पमतो नास्ति ( अथोपेक्षेत जायेत

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530