Book Title: Dharmaratnakar
Author(s): Jaysen, A N Upadhye
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 495
________________ - लोकानुक्रमः 65 450 551 203 671 पण 214 ज्ञानात्स्वस्य ज्ञानदानं ज्ञानाधिको वरनरः 219 ज्ञानांशैर्विविधैः सदा 647 ज्ञानी पटुस्तदैव स्यात् (य.उ.८४८) 1498 ज्ञाने तपसि पूजायां (य.उ.२०४) ज्ञाने सति भवत्येव 223 ज्ञानोत्तमं किमपि ज्ञयं ज्ञात्वा ज्ञानतः 429 ज्यायः पात्रं श्रेयः 210 ज्येष्ठामाद्यस्य तामेव 737 ज्येष्ठां गर्भगरिष्ठिका 810 ज्योतिर्मन्त्रनिमित्तज्ञः (य.उ.८१०) 1450 णमो सिद्धाणमित्यादि 1204 णमो सियावायहियस्स 1238 णिच्चं जलंतुज्जलकेवलाणं 1232 तच्छाक्यसांख्यचार्वाक (य.उ. ३०९) 915 तज्जातजीवहतिसम 859 ततः कर्तुं कर्म प्रभवति 1504 ततो जातः शिष्यः 1660 ततो अनुवेदकं लाति तत्तपोभिमतं बाहयं ( ) 1314 तत्त्वभावनयोद्भूतं (य.उ.७९) 624 तत्त्वार्थश्रद्धाने निर्मक्तं(पु.सि.१२१)1088 तत्त्वास्तिकायषड्द्रव्य 742 तत्त्वे संक्रामिता भक्तिः 683 तत्प्रश्रयोत्साहनयोग्य - 1492 तत्रापि च परिमाणं (पु.सि.१३९) 1138 तत्रास्ति कर्म चित्रं 516 तत्सत्यं न हि सत्यमस्ति 1025 तत्स्वस्य हितमिच्छन्तः (य.उ.२८८)871 तथा कल्प्येऽपि सत्येव 374 तथा च शान्तचित्तानां ( ) 932 तथापि किंचित् कथयामि 297 तथापि यदि मूढत्वं (य.उ.१४४) 687 तथा लभेताविकलं फलं तथ्यं पथ्यमवितं तदनु यदि क्षपयित्वा 734 तदैतिहधे च देहे च (य.उ.१७१) 780 733 तद्दानज्ञानविज्ञान (य.उ.२०६) 826 तद्धर्मसाधनमिदं 426 तद्वन्मांसं प्राणिनाम 863 तन्नरन्तर्यसान्तर्य (य.उ.७५२) 1323 तपसा रिक्तानामपि तपोगुणाधिके पुंसि (य.उ.३३६) 976 तपोदानार्चनाहीनं (य.उ.७९४) 1460 तपो ऽनुष्ठानसच्छास्त्र 1448 तप्ताश्चण्डरुचेः करैः .52 तमीभवं भोजनमुत्सृजामि 1121 तरणिकिरणन्तिालीढं 1112 तरुदलमिव परिपक्वं (य.उ.८९१) 1518 तर्कव्याकरणाद्या विद्याः तस्मान्महान्तो गुणं तस्य तरोरिव मूलं ता द्रव्यजातोपनतीः 1251 तापत्रयीं घनघनामहम् 1577 तारका इव भूयांसः तारुण्यं तरुणीकटाक्षचटुलं 1574 ताणं च पाणे च कुटीरमात्रं 160 ताल्वादिहेतुव्यापार 477 तासां पश्यन्ति रूपं 30 तिरस्कारं मुर्खः पशुः 1571 तीर्थं ज्ञानं स्वर्गिणः 196 तीर्थस्य मूलं मुनयः तीर्थे यद्भव्या भवजलनिधः 278 तीर्थोन्नतिः परिणतिश्च 399 तीवं तपो जिनवरैः तुरीयं वर्जयेन्नित्यं (य.उ. ३८४) 1014 तुर्यादारभ्य सर्वेषु 735 तूर्यांशो वा षडशो वा . 1431 तृतीयमपि संस्तौमि 1210 तृप्तिर्न यत्र समभूत् 1374 ते जीवन्तु चिरं त एव 1073 ते धन्या धनिनस्त एव 562 तेषां तु नो ऽपि समयो 623 तैलबिन्दोरिवाम्भस्सु 799 तैलानि चारुसुमनश्चय 277 771 236 249 47 ५४

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530