Book Title: Dharmaratnakar
Author(s): Jaysen, A N Upadhye
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 499
________________ परीष हजयस्तुल्यः परीवहाणां सहनं परो व्यामोह्यते येन पर्वसु स भवेन्नित्यः पलाण्डुकेतकीनिम्ब (य. उ. ७६२) पहाण हेऊण महापहूणं पहूणपंचायरणप्प से पहूणपंचायरणप्पवेसे पापिष्ठैर्जगती (आत्मा. १३० ) पारंगयाणं परमं गयाणं पारे वाङ्मयसागरं 1237 1236 1234, 1235 788 पाणिपात्र मिलत्येत् (य. उ १३४ ) पाताल माविशसि यासि ( ) पात्रं किंचित्तमिह लभते पात्रं त्रिभेदमुक्तं संयोगः पात्रापात्र विचारणाविरहितं पात्र क्रोशति शिक्षार्थं 1480 1430 पात्रे दत्तं भवेत्सर्वं (य. उ ८०० ) 1464 पाथोदाः परिपूरयन्ति 11 पादजानु कटिग्रीवा (य. उ. ४६६) पापधीप्रसरवारणं पापस्यापि विलोकयन्ति पापाय हिंसेति निवारणीया पापारम्भ विवर्जनं पितृपरिपन्थी पुत्र: पित्रादितर्पणप्रायम् पिष्टपेषणकल्पो ऽयम् पुष्यं तेजोमयं प्राहुः (३.३३९) पुण्यापुण्यद्रुमफलमलं पुद्गलार्धपरावर्तात् - श्लोकानुक्रमः पुनरपि पूर्वकृतायां (पु.सि. १६५ ) पुवपुरिसदाहलु ( ) पुष्पादिरशनादिर्वा (य. उ. ७९२) पुंसो यथा संशयिताशयस्य पूज्यनिमित्तं घाते (पु. सि. ८१ ) पूतामेतामपगतमलैः पूतिकस्योविलादेव्या पूर्वकोटिनामा 1550 572 319 1311 1345 983 1334 1414 1181 577 530 322 334 1371 1231 473 76 677 600 979 57 725 1342 142 1458 1592 934 1389 825 738 - पूर्वप्रणीत प्रतिमाभिः पूर्वव्रतानि सकलानि पूर्वपूर्व व्रतमतां पूर्वादिष्टव्रतगणशिरः पूर्वादीनि च पत्राणि ) पूर्वापराविरुद्धं दृष्टे पूर्वाह्णे देवगन्धर्वाः ( पृथिवीमण्डलं बाह्य शून्यहासगर्भ (पु. सि. ९६ ) पोतो रत्नप्रपूर्ण : प्रकृतिचपलं पुंसां चित्तं प्रकृतिस्थित्यनुभागप्रदेशतः प्रज्ञाप्रधानाः श्रवणाः प्रणवमाया क्लीं पूर्वा प्रणवो माया बीजं 1219 1245 प्रतिगृहीतपात्रस्य 1406 प्रतिग्रहच्चासनपाद ( य.उ.७७७ ) 1402 प्रतिदिवससमुद्यत् 573 प्रतिभासः ससंतानः प्रतिरूपव्यवहारा: (पु. सि. १८५ ) प्रतिसमयं प्राचीनं प्रत्तं प्रबन्धेन गिरा प्रत्तं विपत्तावुपकारि प्रत्यक्षतीर्थाधिपसंनिधानात् प्रत्यक्षदर्शिताल्लोभात् प्रत्यक्षमर्थमिह लोकसुखं प्रत्यक्षश्च परोक्षश्च 1360 1399 1629 1368 1208 490 1124 1221 1009 169 271 660 1258 प्रमत्तादिगुणस्थान प्रमादतो ऽन्यस्य परिग्रहं प्रमादयोगादसदुक्तयः 656 1048 508 314 281 851 1140 63 834 504 प्रत्यक्षादिप्रतिक्षिप्तः प्रत्यभिज्ञा त्वनित्ये ऽपि 479 प्रत्याख्यानस्वभावाः स्युः (य. उ. ९२६) 1612 प्रत्येकोदीरितैरेभिः 1265 प्रदेश प्रवर्तत 303 प्रपाय्यन्ते तप्तं 97 1407 1037 1004 प्रविधाय सुप्रसिद्धैः (पु. सि. १३७ ) 1131 प्रविहाय च द्वितीयान् (पु. सि. १२५ ) 1089 ४.३.३

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530