Book Title: Dharmaratnakar
Author(s): Jaysen, A N Upadhye
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 497
________________ 858 347 208 539 386. 1137 342 803 397 - श्लोकानुक्रमा - ४३१ देवसेवा गुरूपास्तिः (य.उ.९११) 1595 धर्मज्योत्स्ना विकिरति 1656 देवागमगुरुतत्त्वं 541 धर्मदेशकपुरोगपञ्चके 819 देवादिकृत्यरहिणः 350 धर्मध्यानविभूतिदेहविषयाः 1064 देवाद्यः किल पीतं धर्मध्यानासक्तः (पु.सि.१५४) 1303 देवाधिदेवपदपङकज धर्ममहिसारूपं (पु.सि.७५) 925 देशकालबललोलुभत्वतः 902 धर्मस्य जीवितमिदं च ___73 देशरतं समावाप्य 1143 धर्म कुर्वन्ति रक्षन्ति देशसंमतिनिक्षेप 1019 धर्म विशुद्धमधिगच्छति देशं कालं पुरुषावस्थाम् धर्मः समुद्धृतस्तेन 168 देशाद्विरामोऽत्र समान धर्माज्जन्म कुले कलङकविकले देहो देहभृतां भरमन् 1145 धर्माधर्मी तथाकाशं दैवादायुर्यदि विगलितं 996 धर्मार्थकाममोक्षाणां 455 देवायत्तां धनलवभवां 1471 धर्मारम्भरतस्य दोषग्रासाभ्यासात् 1031 धर्मास्तिकायमुख्यं 515 दोषलेशमपश्यन्तः 772 धर्मेण चाखिलसुखानि 425 दोषं निगृहति न धर्म स्थैर्य स्यात् कदाचित् । दोषा भविष्यन्ति यतीश्वराणां 580 धर्मो धर्मरताश्च 1652 दोहाङकादयताडनाप्रभृतिभिः 95 धर्मो हि देवताभ्यः (पु. सि. ८०) 933 दौर्गत्यं यदुदात्तचित्तसुधियः 520 धात्री तथाप इति द्रविणं साधारणम् 549 धीवरस्तु किल वारचतुष्कं 999 3द्रव्यस्तवप्रधानः 26 धृतिश्री«दि विन्यस्ता द्रव्यस्तवे भवति 345 ध्यानाध्ववाहसतता 1561 द्रव्यानुयोगः सकलानुयोगमध्ये न किंचित् कृत्यमेकान्तात् 417 द्रुहिणाधोक्षजेशान (य.उ.६०) 615 नकुलो यज्ञवाटस्थः ( ) 136 द्वयं त्यजन्नेतदथान्तरङगा: 1391 न गोप्रदानं न मही (पं.तं.१.३१३) 1000 द्वादशवर्षाणि नृपः (य.उ.८९८) 1538 नग्नत्वमलिनिमादी 694 द्वादशाङगधर एककः 988 न च भगवतोऽस्तु किंचन 513 द्वितीयं स्तूयते दानं 116 न चेयं क्वापि सिद्धान्ते 393 द्वित्रिचतुःपञ्चेन्द्रियजीवानां न दृष्टिहीनं वदनं द्विदलं द्विदलं हेयं (य.उ.३३०) 971 नन्द्या जीयाश्च भूयाः द्वेषं तथा रागमसंयम 1413 नमः स्वाहा तथा वौषट 1228 द्वौ हि धौ गृहस्थानां (य.उ.४७६)1188 न मांससेवने दोषः 891 धनलवपिपासितानां (पु.सि.८८) 941 न मिथ्यात्वात् प्रमादाद्वा धनश्रीप्रभृतीनां च 452 न राक्षसा अप्यनिवृत्तिभाज: 894 धनिनो ऽप्यदानविभवाः ( )1101 नरेण शास्त्रशून्येन धराधरैर्वारिधिभिः नरे महारम्भपरिग्रहे धर्मकर्मचरणे स्वभावतः 1058 नरोत्तम निराकृत्य 486 धर्मकार्ये ऽपि ये व्याज 275 नवधाप्यनेकधा वा 1067 674 - 1512 552 926 15 21 343 447 33 972

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530