Book Title: Dharmaratnakar
Author(s): Jaysen, A N Upadhye
Publisher: Jain Sanskruti Samrakshak Sangh
View full book text
________________
-लोकानुक्रमः
४९०
553
18
126
174
457
120
1023
क मेरोजिनहर्म्यमेतत्
156 किं बा बहुप्रलपितैः (पु.सि. १३४) 1119 किं वृथालपितविश्वं
1171 किं व्याधिबाधा साधूनां 369 कुतर्कागमसंभ्रान्तचेतसः 903 कुम्भीपाके विपाच्यन्ते
98 कुर्वाणा गीर्वाणाः
453 कुर्वाणा निर्वहणं धर्मस्य
550 कुसुमरस इतीदं
884 कुसंगं दौर्भाग्यं दुरितसुरति कृच्छ्रेण सुखावाप्तिः (पु.सि. ८६) 939 कृतकारितानुमननैः (पु.सि. ७६) 928 कृतप्रमाणाल्लोभेन (य.उ. ४४४) 1096 कृत्यं विलोक्यहिकमेव 1418 कृष्यादि कुर्वन्ति कुटुम्बहेतोः 323 कृष्यादि कर्म बहुजङगम
354 केचिन्मानसमौजसं केवलिन्यथ तपःश्रुत केषांचिच्चित्तवित्तं भवति 211 को नाम विशति मोहं (पु.सि.९०) 943 कोलैः खातमृदन्नराशिनिचिता 38 कोष्ठस्थधान्योपमम्
1257 कोतस्कुतो ऽस्ति नियमः
621 क्रिमिनीलीवपुर्लेप (य.उ. ९३०) 1616 क्रियान्यत्र क्रमेण स्यात् (य.उ.३४५) 982 क्रियायाः सर्वस्याः क्रोशादूर्वं गमनविरति 1142 क्लेशापहं सपदि सुन्दरनामधेयं क्वचित्त्रयं द्वयं वापि क्षणेन दातरि क्षीणे
501 क्षयतः क्षयोपशमतः
833 क्षान्त्याद्यैर्दशधा गुणैः
801 क्षितिजलधिभिः संख्या-(आत्मा. ७५) 1575 क्षीरसिन्धुपयःस्नानसिद्धय 1197 क्षीरं स्रवन्तोऽत्र घृतं 1264 क्षुत्तृष्णाशीतोष्णप्रभृतिषु (पु.सि.२५) 795 खाद्यं स्वाद्यं शुचि
39 ख्यातं मुख्यं जैनधर्म
412
गजब्रजस्येव हि दिग्गजेन्द्रः 194 गणिते धर्मकथायां गतिमतितनतेजः
127 गतिस्थिती अरोधं च
651 गन्धैः शुभैर्वाप्यमृतः
1202 गर्भ केचिदपूर्णरूपवपुषः गर्हितमवद्यसंयुतम् (पु.सि. ९५) 1008 गाण्डीवीव धनुर्धरः गिरां विदन् दोषगुणौ
538 गुणवतोपास्तिरतैः
1164 गुणानुरागितैवं स्यात्
409 गुप्त्याद्यैः किल संवरस्तुति 1581 गुरुजनपदाम्भोजध्यानं गुरु जनमुखे भक्त्या गुरुदेवयोः स्वरूपं
542 गुरूपकारः शक्यत
467 गृहमागताय गुणिने (पु.सि.१७३) 1416 गृहस्थो वा यतिर्वापि (य.उ.८०९) 1449 गृही यतः स्वसिद्धान्तं (य.उ.९१६) 1600 गृह्णन् नामापि नामेह गेहे समागते साधौ
240 गौरीशाविव भत्रभिन्नतनवः 108 ग्रहगोत्रगतो ऽप्येषः (य.उ. ७५) ग्रहीतुं नाम नामापि
366 ग्रहीष्यन्ति न वा ते
387 ग्रामसप्तकविदाहनोपमं ग्रामस्वामिस्वकार्येषु (य.उ. ३४८) ग्रामं क्षेत्रं वाटिकां
331 ग्रामान्तरात् समानीतं (य.उ. ७८१) 1435 ग्रासादिमात्रदाने ऽपि ग्लानादीनां पुनरवसरे
280 घटिकादिनियतकालं
1274 धर्मवायुकलिते वहत्यथ 1180 चक्री बाहुबलीश्वरेण चण्डालो ऽपि चतुर्वेदः
609 चण्डो ऽवन्तिषु (see alsoअन. धर्मा.)917 चतसृणां तु भुक्तीनां चतुःपरमेष्ठिसंपूर्ण
1224
204
619
980
882
985
188
199
239
32
1310

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530